ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 544.

Laddhasaṅgāmavijayena ca. Brahmacariyānuciṇṇenāti anuciṇṇena aggamaggabrahmacariyena.
Evāyaṃ sukhamedhatīti evaṃ vuttappakārena ayaṃ khujjasobhito nibbānasukhaṃ phalasamāpatti-
sukhañca edhati, 1- anubhavatīti attho.
                   Khujjasobhitattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------
                    313. 7. Vāraṇattheragāthāvaṇṇanā
      yodha koci manussesūti āyasmato vāraṇattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto
ito dvānavute kappe tissassa bhagavato uppattito puretarameva brāhmaṇakule 2-
nibbattitvā brāhmaṇānaṃ vijjāsippesu pāragū hutvā isipabbajjaṃ pabbajitvā
catupaññāsasahassānaṃ antevāsikānaṃ mante vācento vasati. Tena ca samayena
tissassa bhagavato bodhisattabhūtassa tusitā kāyā cavitvā carimabhave mātukucchiṃ
okkamanena mahāpaṭhavikampo ahosi. Taṃ disvā mahājano bhīto saṃviggo naṃ isiṃ
upasaṅkamitvā paṭhavikampanakāraṇaṃ 3- pucchi. So "mahābodhisatto mātukucchiṃ okkami,
tenāyaṃ paṭhavikampo, tasmā mā bhāyathā"ti buddhuppādassa pubbanimittabhāvaṃ kathetvā
samassāsesi, buddhārammaṇañca pītiṃ paṭivedesi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā vāraṇoti
laddhanāmo vayappatto aññatarassa āraññakassa therassa santike dhammaṃ sutvā
laddhappasādo pabbajitvā samaṇadhammaṃ karoti. So ekadivasaṃ buddhupaṭṭhānaṃ gacchanto
antarāmagge ahinakule aññamaññaṃ kalahaṃ katvā kālaṅkate disvā "ime sattā
@Footnote: 1 Sī.,i. edhati pāpuṇāti   2 Sī.,i. sumedhabrāhmaṇakule   3 i. pathavikampakāraṇaṃ



The Pali Atthakatha in Roman Character Volume 32 Page 544. http://84000.org/tipitaka/read/attha_page.php?book=32&page=544&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=12174&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=12174&pagebreak=1#p544


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]