ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 549.

      Tatthāyaṃ paṭhamagāthāya attho:- yo kammaphalasaddhāya ca ratanattayasaddhāya
ca vasena saddho, tatoeva kammassakatañāṇādiyogato medhāvī, satthu ovāda-
dhamme navalokuttaradhamme ca 1- ṭhitattā dhammaṭṭho, ācārasīlassa maggasīlassa phalasīlassa
ca vasena sīlasampanno, so ekopi yathāvuttāya saddhāya abhāvena assaddhānaṃ
idha imasmiṃ loke "amhākaṃ ime"ti ñātabbaṭṭhena ñātīnaṃ, 2- tathā pemabandhanena
bandhanaṭṭhena "bandhū"ti ca laddhanāmānaṃ bandhavānaṃ atthāya hitāya hotīti.
      Evaṃ sādhāraṇato vuttamatthaṃ attūpanāyikaṃ katvā dassetuṃ "niggayhā"tiādinā
itaragāthā vuttā. Tattha niggayha anukampāya, coditā ñātayo mayāti idānipi
duggatā kusalaṃ akatvā āyatiṃ 3- parikkilesaṃ puna mānubhavitthāti niggahetvā ñātayo
mayā ovaditā. 4- Ñātibandhavapemena "amhākaṃ ayaṃ bandhavo"ti evaṃ pavattena pemena
mama ovādaṃ atikkamituṃ asakkontā kāraṃ katvāna bhikkhūsu pasannacittā hutvā
cīvarādipaccayadānena ceva upaṭṭhānena ca bhikkhūsu sakkārasammānaṃ katvā te
abbhatītā kālakatā hutvā imaṃ lokaṃ atikkantā. Puna teti nipātamattaṃ. Tidivaṃ
sukhanti devalokapariyāpannasukhaṃ, sukhaṃ vā iṭṭhaṃ tidivaṃ adhigatā. Ke pana teti
āha bhātaro mayhaṃ mātā ca, modanti kāmakāminoti, attanā yathākāmita-
vatthukāmasamaṅgino hutvā abhiramantīti 5- attho.
                    Passikattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------
                    135. 9. Yasojattheragāthāvaṇṇanā
      kālāpabbaṅgasaṅkāsoti āyasmato yasojattherassa gāthā. Kā uppatti?
@Footnote: 1 Sī.,i. ovādadhammena lokuttaradhamme   2 Ma. ñātī   3 Sī.,i. āyatiṃ duggatiṃ
@4 i. coditā ovaditā                5 Sī.,i. modanti abhiramantīti



The Pali Atthakatha in Roman Character Volume 32 Page 549. http://84000.org/tipitaka/read/attha_page.php?book=32&page=549&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=12288&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=12288&pagebreak=1#p549


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]