ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 553.

Bhikkhūnaṃ sahavāso gāmavāsasadiso vivekavāso na hotīti adhippāyo. Kolāhalaṃ
tatuttarinti tato tayato 1- upari ca bahūnaṃ saṃvāso kolāhalaṃ uccāsaddamahāsaddamahā- 2-
janasannipātasadiso, tasmā ekavihārinā bhavitabbanti adhippāyoti.
                    Yasojattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------
                  136. 10. Sāṭimattiyattheragāthāvaṇṇanā
     ahu tuyhaṃ pure saddhāti āyasmato sāṭimattiyattherassa 3- gāthā. Kā uppatti?
     ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
disvā pasannamānaso tālavaṇṭaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto
imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule nibbattitvā sāṭimattiyoti
laddhanāmo vayappatto hetusampannatāya āraññakabhikkhūnaṃ santike pabbajitvā
vipassanāya kammaṃ karonto chaḷabhiñño ahosi. Tena vuttaṃ apadāne 4- :-
          "siddhatthassa bhagavato          tālavaṇṭamadāsahaṃ
           sumanehi paṭicchannaṃ           dhārayāmi mahāyasaṃ. 5-
           Catunnavute ito 6- kappe    tālavaṇṭamadāsahaṃ
           duggatiṃ nābhijānāmi          tālavaṇṭassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
      Chaḷabhiñño pana hutvā bhikkhū ovadati anusāsati bahū ca satte dhammaṃ
@Footnote: 1 Sī.,Ma. tatiyato      2 Sī.,i. saṃvāse kolāhalaṃ uccāsaddaṃ mahāsaddaṃ
@3 i. sāṭimattika....   4 khu.apa. 32/43/408 sumanatālavaṇṭiyattherāpadāna
@5 cha.Ma. mahārahaṃ       6 cha.Ma. catunnavutito



The Pali Atthakatha in Roman Character Volume 32 Page 553. http://84000.org/tipitaka/read/attha_page.php?book=32&page=553&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=12381&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=12381&pagebreak=1#p553


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]