ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 555.

Tuyhameva etaṃ hotu, na tena mayhaṃ attho, sammā pasannacittena hi dānaṃ
nāma dātabbanti adhippāyo. Athavā yaṃ tuyhaṃ tuyhamevetanti yaṃ tava mayi ajja
agāravaṃ pavattaṃ, taṃ tuyhameva, tassa phalaṃ tayāeva paccanubhavitabbaṃ, na mayāti
attho. Natthi duccaritaṃ mamāti mama pana duccaritaṃ nāma natthi maggeneva duccarita-
hetūnaṃ kilesānaṃ samucchinnattā.
      Aniccā hi calā saddhāti yasmā pothujjanikā saddhā aniccā ekantikā
na hoti, tatoeva calā assapiṭṭhe ṭhapitakumbhaṇḍaṃ viya, thusarāsimhi nikhātakhāṇukaṃ
viya ca anavaṭṭhitā. Evaṃ diṭṭhā hi sā mayāti evaṃ bhūtā ca sā saddhā
mayā tayi diṭṭhā paccakkhato viditā. Rajjantipi virajjantīti evaṃ tassā
anavaṭṭhitattāeva ime sattā kadāci katthaci mittasanthavavasena rajjanti sinehampi
karonti, kadāci virajjanti virattacittā honti. Tattha kiṃ jiyyate munīti tasmiṃ
puthujjanānaṃ rajjane virajjane ca muni pabbajito kiṃ jiyyati, kā tassa hānīti
attho.
      "sace mama paccaye na gaṇhatha, kathaṃ tumhe yāpethā"ti evaṃ mā cintayīti
dassento "paccatī"ti gāthamāha. Tassattho:- munino pabbajitassa bhattaṃ nāma
kule kule anugharaṃ divase divase thokaṃ thokaṃ paccate 1-, na ca tuyhaṃeva gehe.
Piṇḍikāya carissāmi, atthi jaṅghabalaṃ mamāti atthi me jaṅghabalaṃ, nāhaṃ obhaggajaṅgho
na khañjo na ca pādarogī, tasmā piṇḍikāya missakabhikkhāya carissāmi,
"yathāpi bhamaro pupphan"tiādinā 2- satthārā vuttanayena piṇḍāya caritvā
yāpessāmīti dasseti.
                   Sāṭimattiyattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 i. paccateva     2 khu.dhamMa. 25/49/25 maccharikosiyaseṭṭhivatthu



The Pali Atthakatha in Roman Character Volume 32 Page 555. http://84000.org/tipitaka/read/attha_page.php?book=32&page=555&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=12426&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=12426&pagebreak=1#p555


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]