ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ROMAN letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadi.1)

Page 555.

Tuyhameva etam hotu, na tena mayham attho, samma pasannacittena hi danam
nama databbanti adhippayo. Athava yam tuyham tuyhamevetanti yam tava mayi ajja
agaravam pavattam, tam tuyhameva, tassa phalam tayaeva paccanubhavitabbam, na mayati
attho. Natthi duccaritam mamati mama pana duccaritam nama natthi maggeneva duccarita-
hetunam kilesanam samucchinnatta.
      Anicca hi cala saddhati yasma pothujjanika saddha anicca ekantika
na hoti, tatoeva cala assapitthe thapitakumbhandam viya, thusarasimhi nikhatakhanukam
viya ca anavatthita. Evam dittha hi sa mayati evam bhuta ca sa saddha
maya tayi dittha paccakkhato vidita. Rajjantipi virajjantiti evam tassa
anavatthitattaeva ime satta kadaci katthaci mittasanthavavasena rajjanti sinehampi
karonti, kadaci virajjanti virattacitta honti. Tattha kim jiyyate muniti tasmim
puthujjananam rajjane virajjane ca muni pabbajito kim jiyyati, ka tassa haniti
attho.
      "sace mama paccaye na ganhatha, katham tumhe yapetha"ti evam ma cintayiti
dassento "paccati"ti gathamaha. Tassattho:- munino pabbajitassa bhattam nama
kule kule anugharam divase divase thokam thokam paccate 1-, na ca tuyhameva gehe.
Pindikaya carissami, atthi janghabalam mamati atthi me janghabalam, naham obhaggajangho
na khanjo na ca padarogi, tasma pindikaya missakabhikkhaya carissami,
"yathapi bhamaro pupphan"tiadina 2- satthara vuttanayena pindaya caritva
yapessamiti dasseti.
                   Satimattiyattheragathavannana nitthita.
@Footnote: 1 i. paccateva     2 khu.dhamMa. 25/49/25 maccharikosiyasetthivatthu



The Pali Atthakatha in Roman Character Volume 32 Page 555. http://84000.org/tipitaka/read/attha_page.php?book=32&page=555&pages=1&modeTY=2&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=12426&modeTY=2&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=12426&modeTY=2&pagebreak=1#p555


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]