ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 56.

Samānavāso bhaveyyāti attho. Paṇḍitehatthadassībhīti tesaṃ thomanā. Paṇḍā vuccati
paññā, sā imesaṃ sañjātāti paṇḍitā. Tatoeva attatthādibhedaṃ atthaṃ aviparītato
passantīti atthadassino. Tehi paṇḍitehi atthadassīhi samāsetha. Kasmāti ce?
yasmā te santo paṇḍitā, te vā sammā sevantā ekantahitabhāvato magga-
ñāṇādīheva araṇīyato atthaṃ, mahāguṇatāya santatāya ca mahantaṃ, agādhabhāvato
gambhīrañāṇagocarato ca gambhīraṃ, hīnacchandādīhi daṭṭhuṃ asakkuṇeyyattā itarehi
ca 1- kicchena daṭṭhabbattā duddasaṃ, duddasattā saṇhanipuṇasabhāvattā nipuṇañāṇa-
gocarato ca nipuṇaṃ, nipuṇattāeva sukhumasabhāvatāya aṇuṃ nibbānaṃ, aviparītaṭṭhena
vā paramatthasabhāvattā atthaṃ, ariyabhāvakarattā mahattanimittatāya mahantaṃ, anuttāna-
sabhāvatāya gambhīraṃ, dukkhena daṭṭhabbaṃ na sukhena daṭṭhuṃ sakkāti duddasaṃ, gambhīrattā
duddasaṃ, duddasattā gambhīranti catusaccaṃ, visesato nipuṇaṃ aṇuṃ nirodhasaccanti
evametaṃ catusaccaṃ dhīrā samadhigacchanti dhitisampannatāya dhīrā catusaccakammaṭṭhāna-
bhāvanaṃ ussukkāpetvā sammadeva adhigacchanti. Appamattāti sabbattha satiavippavāsena
appamādapaṭipattiṃ pūrentā. Vicakkhaṇāti vipassanābhāvanāya chekā kusalā. Tasmā
sabbhireva samāsethāti yojanā. Paṇḍitehatthadassībhīti vā etaṃ nissakkavacanaṃ. Yasmā
paṇḍitehi atthadassībhi samudāyabhūtehi dhīrā appamattā vicakkhaṇā mahantādivisesavantaṃ
atthaṃ samadhigacchanti, tasmā tādisehi sabbhireva samāsethāti sambandho. Evamesā
therassa paṭivedhadīpanena aññabyākaraṇagāthāpi ahosīti.
                   Puṇṇattheragāthāvaṇṇanā niṭṭhitā.
                       --------------
@Footnote: 1 Sī. tathā itarehi ca



The Pali Atthakatha in Roman Character Volume 32 Page 56. http://84000.org/tipitaka/read/attha_page.php?book=32&page=56&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=1265&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=1265&pagebreak=1#p56


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]