ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 571.

    [250]  Saddhāya abhinikkhamma         navapabbajito navo
           saṃghasmiṃ viharaṃ bhikkhu          sikkhetha vinayaṃ budho.
    [251]  Saddhāya abhinikkhamma         navapabbajito navo
           kappākappesu kusalo        careyya apurakkhato"ti
tisso gāthā abhāsi.
      Tattha saddhāyāti saddhānimittaṃ, na jīvikatthanti attho. Saddhāyāti vā
kammaphalāni ratanattayaguṇañca saddahitvā. Abhinikkhammāti gharāvāsato nikkhamitvā.
Navapabbajitoti navo hutvā pabbajito, paṭhamavayeeva pabbajito. Navoti sāsane sikkhāya
abhinavo daharo. Mitte bhajeyya kalyāṇe, suddhājīve atanditeti "piyo 1- garu
bhāvanīyo"tiādinā 2- vuttalakkhaṇe kalyāṇamitte, micchājīvavivajjanena suddhājīve,
āraddhaviriyatāya atandite bhajeyya upasaṅkameyya, tesaṃ ovādānusāsanīpaṭiggahaṇavasena
seveyya. Saṃghasmiṃ viharanti saṃghe bhikkhusamūhe vattapaṭivattapūraṇavasena viharanto.
Sikkhetha vinayaṃ budhoti bodhañāṇatāsukusalo hutvā vinayapariyattiṃ sikkheyya.
Vinayo hi sāsanassa āyu, tasmiṃ ṭhite sāsanaṃ ṭhitaṃ hoti. "buddho"ti ca paṭhanti,
so evattho. Kappākappesūti kappiyākappiyesu kusalo suttavasena suttānulomavasena
ca nipuṇo cheko. Apurakkhatoti na purakkhato taṇhādīhi kutoci 3- purekkhāraṃ
apaccāsīsanto 4- hutvā vihareyya.
                    Upālittheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 pāli.,Sī.,i. piyo ca    2 aṅ.sattaka. 23/34/33 dutiyamittasutta (syā)
@3 Sī. tato ca, Ma. tatopi   5 Sī.,i. apaccāsiṃsanto



The Pali Atthakatha in Roman Character Volume 32 Page 571. http://84000.org/tipitaka/read/attha_page.php?book=32&page=571&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=12817&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=12817&pagebreak=1#p571


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]