ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 574.

Bhavā sabbe maggañāṇāsinā padālitā viddhaṃsitā. Kammabhavesu hi padālitesu
upapattibhavā padālitāeva honti. Evaṃ kammabhavānaṃ padālitattāeva vikkhīṇo
jātisaṃsāro, natthi dāni punabbhavoti. Tassattho heṭṭhā vuttoyeva. Idameva ca
therassa aññābyākaraṇaṃ ahosi.
                   Uttarapālattheragāthāvaṇṇanā niṭṭhitā.
                          -------------
                   319. 13. Abhibhūtattheragāthāvaṇṇanā
      suṇātha ñātayo sabbeti āyasmato abhibhūtattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
vessabhussa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto tādisena
kalyāṇamittasannissayena sāsane abhippasanno ahosi. So satthari parinibbute tassa
dhātuṃ gahetuṃ mahājane ussāhaṃ karonte sayaṃ sabbapaṭhamaṃ gandhodakena citakaṃ nibbāpesi.
So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde veṭṭhapuranagare 1-
rājakule nibbattitvā abhibhūtoti laddhanāmo pitu accayena rajjaṃ kāreti. Tasmiṃ
ca samaye bhagavā janapadacārikaṃ caranto anupubbena taṃ nagaraṃ pāpuṇi. Tato
so rājā "bhagavā kira mama nagaraṃ anuppatto"ti sutvā satthu santikaṃ gantvā
dhammaṃ sutvā dutiyadivase mahādānaṃ pavattesi. Bhagavā bhuttāvī tassa rañño
ajjhāsayānurūpaṃ anumodanaṃ karontoyeva vitthārato dhammaṃ desesi. So dhammaṃ sutvā
laddhappasādo rajjaṃ pahāya pabbajitvā arahattaṃ sacchākāsi. Tena vuttaṃ
apadāne 2- :-
@Footnote: 1 cha.Ma. veṭhapuranagare, Sī. veṭhipuranagare, i. veṭṭhipuranagare
@2 khu.apa. 33/53/78 citakanibbāpakattherāpadāna (syā)



The Pali Atthakatha in Roman Character Volume 32 Page 574. http://84000.org/tipitaka/read/attha_page.php?book=32&page=574&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=12882&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=12882&pagebreak=1#p574


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]