ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 579.

Samavāyena abhirādhito sādhito adhigato. Kāṇakacchapopamasuttamettha 1- udāharitabbaṃ.
Saggakāyamagamaṃ sakiṃ sakinti saggagatisaṅkhātaṃ kāmāvacaradevakāyaṃ sakiṃ sakiṃ kadāci
kadāci upapajjanavasena agacchiṃ. Rūpadhātusūti puthujjanabhavaggapariyosānesu rūpabhavesu.
Arūpadhātusūti arūpabhavesu. Nevasaññisu asaññisuṭṭhitanti rūpārūpadhātūsu ca na kevalaṃ
saññīsueva, atha kho nevasaññīnāsaññīsu asaññīsu ca uppajjiṃ ṭhitaṃ 2- mayāti
ānetvā yojetabbaṃ. Nevasaññiggahaṇena hettha nevasaññīnāsaññībhavo gahito.
Yadipime dve bhavā rūpārūpadhātuggahaṇeneva gayhanti, ye pana ito bāhirakā tattha
niccasaññino bhavavimokkhasaññino ca, tesaṃ tassā saññāya micchābhāvadassanatthaṃ
visuṃ gahitāti daṭṭhabbaṃ.
      Evaṃ dvīhi gāthāhi bhavamūlassa anupacchinnattā anādimati saṃsāre attano
vaṭṭadukkhānubhavaṃ dassetvā idāni tadupacchedena vivaṭṭasukhānubhavaṃ dassento
"sambhavā"tiādinā tatiyaṃ gāthamāha. Tattha sambhavāti bhavā. Kāmabhavādayoeva hi
hetupaccayasamavāyena bhavantīti idha sambhavāti vuttā. Suviditāti vipassanāpaññāsahitāya
maggapaññāya suṭṭhu viditā. Asārakātiādi tesaṃ viditākāradassanaṃ. Tattha asārakāti
niccasārādisārarahitā. Saṅkhatāti samecca sambhuyya 3- paccayehi katā. Pacalitāti
saṅkhatattāeva uppādajarādīhi pakārato calitā anavaṭṭhitā. Saderitāti sadā
sabbakālaṃ bhaṅgena eritā, ittarā bhaṅgagāmino pabhaṅgurāti 4- attho. Taṃ viditvā
mahamattasambhavanti taṃ yathāvuttaṃ saṅkhatasabhāvaṃ attasambhavaṃ attani sambhūtaṃ attāyattaṃ
issarādivasena aparāyattaṃ pariññābhisamayavasena ahaṃ viditvā tappaṭipakkhabhūtaṃ santimeva
nibbānameva maggapaññāsatiyā satimā hutvā samajjhagaṃ adhigacchiṃ ariyamaggabhāvanāya
anuppattoti. Evaṃ thero ñātakānaṃ dhammadesanāmukhena aññaṃ byākāsi.
                    Gotamattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Ma.upari. 14/252/220 bālapaṇḍitasutta, saṃ.mahā. 19/1117/396 paṭhamachiggaḷayugasutta
@2 cha.Ma. upapajja ṭhitaṃ  3 Sī.,i.,Ma. sambhūya   4 cha.Ma. pabhaṅgunoti



The Pali Atthakatha in Roman Character Volume 32 Page 579. http://84000.org/tipitaka/read/attha_page.php?book=32&page=579&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=12993&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=12993&pagebreak=1#p579


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]