ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 581.

      [262]   Yañhi kayirā tañhi vade      yaṃ na kayirā na taṃ vade
              akarontaṃ bhāsamānaṃ         parijānanti paṇḍitā.
      [263]   Susukhaṃ vata nibbānaṃ          sammāsambuddhadesitaṃ
              asokaṃ virajaṃ khemaṃ          yattha dukkhaṃ nirajujhatī"ti
tīhi gāthāhi bhikkhūnaṃ ovādadānamukhena aññaṃ byākāsi. Tāsaṃ attho heṭṭhā
vuttoyeva.
                    Hāritattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                    322. 16. Vimalattheragāthāvaṇṇanā
      pāpamitteti āyasmato vimalattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinanto padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto
satthari parinibbute sādhukīḷanadivasesu vītivattesu satthu sarīraṃ gahetvā upāsakesu
jhāpanaṭṭhānaṃ gacchantesu satthu guṇe āvajjitvā pasannamānaso sumanapupphehi
pūjamakāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
bārāṇasiyaṃ brāhmaṇakule nibbattitvā vimaloti laddhanāmo vayappatto somamittattheraṃ
nissāya sāsane pabbajitvā teneva ussāhito vipassanaṃ paṭṭhapetvā na cirasseva
arahattaṃ pāpuṇi. Tena vuttaṃ apadāne  1-:-
           "nīharante sarīramhi          vijjamānāsu 2- bherisu
              pasannacitto sumano 4-      sattipupphaṃ apūjayiṃ. 3-
@Footnote: 1 khu.apa. 33/49/74 sattipaṇṇiyattherāpadān(syā)    2 cha.Ma. vajjamānāsu
@3 ka. sumanapupphehi pūjayiṃ, cha.Ma. paṭṭipupphamapūjayiṃ



The Pali Atthakatha in Roman Character Volume 32 Page 581. http://84000.org/tipitaka/read/attha_page.php?book=32&page=581&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=13038&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=13038&pagebreak=1#p581


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]