ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 582.

              Satasahasse ito 1- kappe   yaṃ pupphamabhipūjayiṃ
              duggatiṃ nābhijānāmi         dehapūjāyidaṃ 2- phalaṃ.
              Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā attano sahāyassa bhikkhussa ovādaṃ dento:-
      [264] "pāpamitte vivajjetvā      bhajeyyuttamapuggalaṃ 3-
              ovāde cassa tiṭṭheyya     patthento acalaṃ sukhaṃ.
      [265]   Parittaṃ dārumāruyha         yathā sīde mahaṇṇave
              evaṃ kusītamāgamma          sādhujīvīpi sīdati
              tasmā taṃ parivajjeyya       kusītaṃ hīnavīriyaṃ.
      [266]   Pavivittehi ariyehi         pahitattehi jhāyihi 4-
              niccaṃ āraddhavīriyehi        paṇḍitehi sahāvase"ti
tisso gāthā abhāsi.
      Tattha pāpamitteti akalyāṇamitte asappurise hīnaviriye. Vivajjetvāti taṃ
abhajanavasena dūrato vajjetvā. Bhajeyyuttamapuggalanti sappurisaṃ paṇḍitaṃ kalyāṇamittaṃ
ovādānusāsanīgahaṇavasena seveyya. Ovāde cassa tiṭṭheyyāti assa kalyāṇa-
mittassa ovāde anusiṭṭhiyaṃ yathānusiṭṭhaṃ paṭipajjanavasena tiṭṭheyya. Patthentoti
ākaṅkhanto. Acalaṃ sukhanti nibbānasukhaṃ phalasukhañca. Tampi hi akuppabhāvato
"acalan"ti vuccati. Sesaṃ vuttatthameva.
                     Vimalattheragāthāvaṇṇanā niṭṭhitā.
                       Tikanipātavaṇṇanā niṭṭhitā.
                        Paṭhamo bhāgo niṭṭhito.


The Pali Atthakatha in Roman Character Volume 32 Page 582. http://84000.org/tipitaka/read/attha_page.php?book=32&page=582&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=13060&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=13060&pagebreak=1#p582


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]