ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 65.

Dabboti drabyo, bhabboti attho. Tenāha bhagavā imameva theraṃ sandhāya
"na kho dabba dabbā evaṃ nibbeṭhentī"ti. 1- Santusitoti yathāladdhapaccaya-
santosena jhānasamāpattisantosena maggaphalasantosena ca santuṭṭho. Vitiṇṇakaṅkhoti
soḷasavatthukāya aṭṭhavatthukāya ca kaṅkhāya paṭhamamaggeneva samugghāṭitattā vigatakaṅkho.
Vijitāvīti purisājānīyena vijetabbassa sabbassapi saṅkilesapakkhassa vijitattā
vidhamitattā vijitāvī. Apetabheravoti pañcavīsatiyā bhayānaṃ sabbaso apetattā
apagatabheravo abhayūparato. Puna dabboti nāmakittanaṃ. Parinibbutoti dve
parinibbānāni kilesaparinibbānañca, yā saupādisesanibbānadhātu, khandhapari-
nibbānañca, yā anupādisesanibbānadhātu. Tesu idha kilesaparinibbānaṃ adhippetaṃ,
tasmā pahātabbadhammānaṃ maggena sabbaso pahīnattā kilesaparinibbānena
parinibbutoti attho. Ṭhitattoti ṭhitasabhāvo acalo iṭṭhādīsu tādibhāvappattiyā
lokadhammehi akampanīyo. Hīti ca hetuatthe nipāto, tena yo pubbe duddamo
hutvā ṭhito yasmā dabbattā satthārā uttamena damena damito santusito
vitiṇṇakaṅkho vijitāvī apetabheravo, tasmā so dabbo parinibbuto tatoyeva ca
ṭhitatto, evaṃbhūte ca tasmiṃ cittappasādova kātabbo, na pasādaññathattanti
paraneyyabuddhike 2- satte anukampanto thero aññaṃ byākāsi.
                  Dabbattheragāthāvaṇṇanā niṭṭhitā.
                      -------------
@Footnote: 1 vinaYu.mahāvi. 1/384/290, vinaYu.cūḷa. 6/193/227  2 Sī. na pasādaññathattaṃ
@  phaleyyāti buddhike



The Pali Atthakatha in Roman Character Volume 32 Page 65. http://84000.org/tipitaka/read/attha_page.php?book=32&page=65&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=1475&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=1475&pagebreak=1#p65


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]