ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 69.

          1- "yo sītavanaṃ upagā bhikkhu
              eko santusito samāhitatto
              vijitāvī apetalomahaṃso
              rakkhaṃ kāyagatāsatiṃ dhitimā"ti
gāthaṃ satthu nivedesuṃ. 1-
      Tattha sītavananti evaṃnāmakaṃ rājagahasamīpe mahantaṃ bheravaṃ susānavanaṃ.
Upagāti nivāsanavasena upagañchi. 2- Etena bhagavatā anuññātaṃ pabbajitānurūpaṃ
nivāsanaṭṭhānaṃ dasseti. Bhikkhūti saṃsāre bhayassa ikkhanato bhinnakilesatāya ca bhikkhu.
Ekoti adutiyo, adutiyo, etena kāyavivekaṃ dasseti. Santusitoti santuṭṭho.
Etena catupaccayasantosalakkhaṇaṃ ariyavaṃsaṃ dasseti. Samāhitattoti upacārappanābhedena
samādhinā samāhitacitto, etena vivekabhāvanāmukhena 3- bhāvanārāmaṃ ariyavaṃsaṃ dasseti.
Vijitāvīti sāsane sammāpaṭipajjantena vijetabbaṃ kilesagaṇaṃ vijitvā ṭhito, etena
upadhivivekaṃ dasseti. Bhayahetūnaṃ kilesānaṃ apagatattā apetalomahaṃso, etena
sammāpaṭipattiyā phalaṃ dasseti. Rakkhanti rakkhanto. Kāyagatāsatinti kāyārammaṇaṃ
satiṃ, kāyagatāsatikammaṭṭhānaṃ paribrūhanavasena avissajjento. Dhitimāti dhīro,
samāhitattaṃ vijitāvibhāvataṃ vā 4- upādāya paṭipattidassanametaṃ. Ayaṃ hettha
saṅkhepattho:- so bhikkhu vivekasukhānupekkhāya eko sītavanaṃ upāgami, upāgato
ca  lolabhāvābhāvato santuṭṭho dhitimā kāyagatāsatikammaṭṭhānaṃ bhāvento tathādhigataṃ
jhānaṃ pādakaṃ katvā āraddhavipassanaṃ ussukkāpetvā adhigatena aggamaggena
samāhito vijitāvī ca hutvā katakiccatāya bhayahetūnaṃ sabbaso apagatattā apetalomahaṃ
so jātoti.
                  Sītavaniyattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1-1 cha.Ma. "yo sītavanan"ti gāthaṃ satthu nivedesuṃ   2 cha.Ma. upagacchi
@3 cha.Ma. cittaviveka...   4 Sī. samāhitattā vijitāvī, vibhāvī, taṃ vā



The Pali Atthakatha in Roman Character Volume 32 Page 69. http://84000.org/tipitaka/read/attha_page.php?book=32&page=69&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=1562&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=1562&pagebreak=1#p69


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]