ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 72.

      [7] Tattha yopānudīti yo apānudi khipi pajahi viddhaṃsesi. Maccurājassāti
maccu nāma maraṇaṃ khandhānaṃ bhedo, soeva ca 1- sattānaṃ attano vase vattanato 2-
issaraṭṭhena rājāti maccurājā, tassa. Senanti jarārogādīnaṃ hissa vasavattana-
bhāvato 3- senā nāma, tena so samūhatā nānāvidhena vipulena "mahāseno"ti 4-
vuccati. Yathāha "na hi no saṅgarantena, mahāsenena maccunā"ti. 5- Athavā guṇa-
māranaṭṭhena "maccū"ti idha devaputtamāro adhippeto, tassa ca sahāyabhāvūpagamanato
kāmādayo senā. Tathā hi:- 6-
          "kāmā te paṭhamā senā      dutiyā arati vuccati
           tatiyā khuppipāsā te        catutthī taṇhā pavuccati.
           Pañcamī thīnamiddhaṃ te          chaṭṭhābhīrū pavuccati
           sattamī vicikicchā te         māno makkho ca aṭṭhamī"ti. 7-
       Naḷasetuṃva sudubbalaṃ mahoghoti sāravirahitato naḷasetusadisaṃ ativiya abala-
bhāvato 8- suṭṭhu dubbalaṃ saṅkilesasenaṃ navalokuttaradhammānaṃ mahābalavabhāvato 9- mahogha-
sadisena aggamaggena yo apānudi vijitāvī apetabheravo danto, so parinibbuto
ṭhitattoti yojanā. Taṃ sutvā māro "jānāti maṃ samaṇo"ti tatthevantaradhāyīti.
                  Bhalliyattheragāthāvaṇṇanā niṭaṭhitā.
                       --------------
@Footnote: 1 Ma. soeva  2 cha.Ma. anuvattāpanato, Ma. anuvattanato  3 cha.Ma. jarārogādiṃ,
@  sā hissa vasavattaneaṅgabhāvato, Ma. jarārogādīnaṃ hissa vasavattino saṅgabhāvato
@4 cha.Ma. tena hesa mahatā nānāvidhena vipulena "mahāseno"ti  5 Ma.upari. 14/272/241
@  bhaddekarattasutta, khu.jā. 28/441/165 temiyajātaka (syā)  6 cha.Ma. tathā cāha
@7 khu.sutta. 25/439-40/416 padhānasutta, khu.mahā. 29/134/114,
@  khu.cūḷa. 30/289/144 (syā) [thokaṃ visadisaṃ]  8 Sī. calabhāvato  9 Sī. mahabbalabhāvato



The Pali Atthakatha in Roman Character Volume 32 Page 72. http://84000.org/tipitaka/read/attha_page.php?book=32&page=72&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=1631&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=1631&pagebreak=1#p72


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]