ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 74.

           Mahāpatāpanāmena         cakkavattī mahabbalo.
         Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Evaṃ pana arahattaṃ patvā phalasamāpattisukhena vītināmentaṃ theraṃ purāṇadutiyikā
uppabbājetukāmā antarantarā nānānayehi palobhetuṃ parakkamantī 1- ekadivasaṃ
divāvihāraṭṭhānaṃ gantvā itthikuṭādīni 2- dassetuṃ ārabhi. Athāyasmā vīro "maṃ
palobhetukāmā sineruṃ makasapakkhavātena cāletukāmā viya yāva bālā vatāyaṃ
atthī"ti tassā kiriyāya niratthakabhāvaṃ dīpento:-
         3- "yo duddamayo damena danto
              vīro santusito vitiṇṇakaṅkho
              vijitāvī apetalomahaṃso
              vītarāgo parinibbuto ṭhitatto"ti
gāthaṃ abhāsi. 3-
      [8] Tattha yo duddamayotiādīnaṃ padānaṃ attho heṭṭhā vuttoyeva.
Idaṃ panettha yojanāmattaṃ:- yo pubbe adantakilesatāya paccatthikehi vā
saṅgāmasīse dametuṃ jetuṃ asakkuṇeyyatāya duddamayo, idāni pana uttamena damena
danto catubbidhasammappadhānaviriyasampattiyā vīro, vuttanayeneva santusito vitiṇṇa-
kaṅkho vijitāvī apetalomahaṃso vīro vīranāmako anavasesato kilesaparinibbānena
parinibbuto, tatoeva ṭhitasabhāvo, na tādisānaṃ satenapi sahassenapi cālanīyoti.
Taṃ sutvā sā atthī "mayhaṃ sāmike evaṃ paṭipanne 4- ko mayhaṃ gharāvāsena
attho"ti saṃvegajātā bhikkhunīsu pabbajitvā na cirasseva tevijjā ahosīti.
                   Vīrattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. upakkamantī                  2 cha.Ma. itthikuttādīni
@3-3 cha.Ma. "yo duddamiyo"ti gāthaṃ abhāsi   4 Sī. paṭipajjante



The Pali Atthakatha in Roman Character Volume 32 Page 74. http://84000.org/tipitaka/read/attha_page.php?book=32&page=74&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=1676&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=1676&pagebreak=1#p74


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]