ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 78.

Hitābhivuddhito na apetaṃ. Nayidaṃ dummantitaṃ 1- mamāti idaṃ mama suṭṭhu kathitaṃ,
suṭṭhu vā vīmaṃsitaṃ na hoti. Idaṃ vuttaṃ hoti:- yaṃ bhagavato santike mamāgamanaṃ, yaṃ vā
mayā tattha āgataṃ, taṃ svāgataṃ, svāgatattāyeva na durāgataṃ. Yaṃ "bhagavato santike
dhammaṃ sutvā pabbajissāmī"ti mama mantitaṃ gaditaṃ kathitaṃ, cittena vā vīmaṃsitaṃ 2-
idampi na dummantinti. Idāni tattha kāraṇaṃ dassento "pavibhattesū"ti- 3-
ādimāha. Pavibhattesūti pakārato vibhattesu. Dhammesūti ñeyyadhammesu, samathadhammesu
vā, 4- nānātitthiyehi pakatiādivasena, sammāsambuddhehi dukkhādivasena saṃvibhajitvā
vuttadhammesu. Yaṃ seṭṭhaṃ tadupāgaminti yaṃ tattha seṭṭhaṃ, taṃ catusaccadhammaṃ, tassa vā
bodhakasāsanadhammaṃ upāgamiṃ "ayaṃ dhammo ayaṃ vinayo"ti upagacchiṃ. Sammāsambuddhehieva
vā kusalādivasena khandhādivasena yathāsabhāvato saṃvibhattesu sabhāvadhammesu yaṃ
tattha seṭṭhaṃ uttamaṃ varaṃ, taṃ varaṃ maggaphalanibbānadhammaṃ 5- upāgamiṃ, attani
paccakkhato 6- upagacchiṃ sacchākāsiṃ, tasmā svāgataṃ mama na apagataṃ sumantitaṃ na
dummantitanti yojanā.
                   Pilindavacchattheragāthāvaṇṇā niṭṭhitā.
                         --------------
                  147. 10. Puṇṇamāsattheragāthāvaṇṇanā
      vihari apekkhanti āyasmato puṇṇamāsattherassa gāthā. Kā uppatti?
      so kira vipassissa bhagavato kāle cakkavākayoniyaṃ nibbatto bhagavantaṃ gacchantaṃ
disvā 7- pasannamānaso attano mukhatuṇḍakena sālapupphaṃ gahetvā pūjaṃ akāsi.
@Footnote: 1 cha.Ma. dumantitaṃ      2 Sī. mama cintitaṃ gaditaṃ kathitaṃ cintetvā vīmaṃsitaṃ
@3 cha.Ma. saṃvibhattesūti   4 Ma. suddhīsu dhammesu vā  5 cha.Ma. pavaraṃ,
@  taṃ maggaphalanibbānadhammaṃ, Sī....maggaphaladhammaṃ
@6 Sī. atthaṃ paccakkhato, cha.Ma. attapaccakkhato  7 Ma. bhagavantaṃ disvā



The Pali Atthakatha in Roman Character Volume 32 Page 78. http://84000.org/tipitaka/read/attha_page.php?book=32&page=78&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=1767&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=1767&pagebreak=1#p78


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]