ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 81.

Lābhādilokadhamme samatikkamaṃ dasseti. Lokassāti upādānakkhandhapañcakassa. Taṃ hi
lujjanapalujjanatthena loko. Jaññāti jānitvā. Udayabbayañcāti uppādañceva vayañca,
etena yathāvuttaguṇānaṃ pubbabhāgapaṭipadaṃ dasseti. Ayaṃ panettha attho:- yo sakalassa
khandhādilokassa samapaññāsāya ākārehi udayabbayaṃ jānitvā vedagū yatatto katthaci
anupalitto, so sabbattha apekkhaṃ vineyya 1- santussito tādisānaṃ vippakārānaṃ
na kiñci maññati, 2- tasmā tvaṃ andhabāle yathāgatamaggeneva gacchāti. Atha
sā itthī "ayaṃ samaṇo mayi putte ca nirapekkho, na sakkā imaṃ palobhetun"ti 3-
pakkāmi.
                   Puṇṇamāsattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                       paṭhamavaggavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 Ma. vinaye   2 Ma. kinti maññati   3 Ma. pasādetunti



The Pali Atthakatha in Roman Character Volume 32 Page 81. http://84000.org/tipitaka/read/attha_page.php?book=32&page=81&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=1837&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=1837&pagebreak=1#p81


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]