ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 84.

Tattha dhammeti sattatiṃsāya bodhipakkhiyadhamme navavidhe vā lokuttaradhamme. So hi
sabbaññubuddhena sāmukkaṃsikāya desanāya pakāsitattā sātisayaṃ buddhappavedito nāma.
Tassa pana adhigamūpāyabhāvato desanādhammopi idha labbhateva. Padaṃ santanti nibbānaṃ
sandhāya vadati. Evarūpo hi bhikkhu santaṃ padaṃ santaṃ koṭṭhāsaṃ sabbasaṅkhārānaṃ
upasamabhāvato saṅkhārūpasamaṃ paramasukhatāya sukhaṃ nibbānaṃ adhigacchati vindatiyeva.
Parisuddhasīlo hi bhikkhu vippaṭisārābhāvena pāmujjabahulo saddhamme yuttappayutto
vimuttipariyosānā  sabbasampattiyo 1- pāpuṇāti. Yathāha "avippaṭisāratthāni kho
ānanda kusalāni sīlāni, avippaṭisāro pāmojjatthāyā"tiādi. 2- Athavā pāmujja-
bahuloti sammāsambuddho bhagavā, svākkhāto dhammo, supaṭipanno saṃghoti ratanattayaṃ
sandhāya pamodabahulo. Kattha 3- pana so pamodabahulo kiṃ vā karotīti āha "dhamme
buddhappavedite"tiādi. Saddhāsampannassa hi 4- sappurisasaṃsevanasaddhammassavana-
yonisomanasikāradhammānudhammapaṭipattīnaṃ sukheneva sambhavato sampattiyo hatthagatāeva
honti, yathāha "saddhājāto upasaṅkamati, upasaṅkamanto payirupāsatī "tiādi. 5-
                    Cūḷavacchattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                   149. 2. Mahāvacchattheragāthāvaṇṇanā
      paññābalīti āyasmato mahāvacchattherassa 6- gāthā. Tassa kā uppatti?
      ayaṃ kira padumuttarassa bhagavato bhikkhusaṃghassa ca pānīyadānamadāsi. Puna
sikhissa bhagavato kāle upāsako hutvā vivaṭṭūpanissayaṃ bahupuññakammaṃ akāsi,
so tehi puññakammehi tattha tattha sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde
magadharaṭṭhe nālagāme 7- samiddhissa nāma brāhmaṇassa putto hutvā nibbatti.
@Footnote: 1 Sī. sampattiyo   2 aṅ. dasaka. 24/1/1 kimatthiyasutta  3 cha.Ma. tattha
@4 Sī. saddhāya sampannassahi        5 Ma.Ma. 13/183/158 kīṭāgirisutta
@6 Sī. mahāgavacchattherassa         7 cha.Ma. nāḷakagāme



The Pali Atthakatha in Roman Character Volume 32 Page 84. http://84000.org/tipitaka/read/attha_page.php?book=32&page=84&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=1893&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=1893&pagebreak=1#p84


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]