ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 86.

      [12] Tattha paññābalīti pārihāriyapaññāya vipassanāpaññāya ca vasena abhiṇhaso
sātisayena paññābalena samannāgato. Sīlavatūpapannoti ukkaṃsagatena catupārisuddhisīlena,
dhutadhammasaṅkhātehi vattehi 1- ca upapanno samannāgato. Samāhitoti
upacārappanābhedena samādhinā samāhito. Jhānaratoti tatoeva ārammaṇūpanijjhāne
lakkhaṇūpanijjhāne ca rato satatābhiyutto. Sabbakālaṃ satiyā avippavāsavasena satimā.
Yadatthiyanti atthato anapetaṃ atthiyaṃ, yena atthiyaṃ yadatthiyaṃ. Yathā paccaye
paribhuñjantassa paribhuñjanaṃ atthiyaṃ 2- hoti, tathā bhojanaṃ bhuñjamāno. Sāmipari-
bhogena hi taṃ 3- itthiyaṃ 2- hoti dāyajjaparibhogena vā, na aññathā bhojananti ca
nidassanamattaṃ 4- daṭṭhabbaṃ. Bhuñjissati paribhuñjissatīti 5- vā bhojanaṃ, cattāro
paccayā. "yadatthikan"ti vā pāṭho. Yadatthaṃ yassatthāya satthārā paccayā anuññātā,
tadatthaṃ kāyassa ṭhitiādiatthaṃ, 6- tañca anupādisesanibbānatthaṃ. Tasmā anupādāpari-
nibbānatthaṃ bhojanapaccaye bhuñjamāno tatoeva kaṅkhetha kālaṃ attano
anupādāparinibbānakālaṃ āgameyya. Idha imasmiṃ sāsane 7- vītarāgo. Bāhirakassa
pana kāmesu vītarāgassapi 8- idaṃ natthīti adhippāyo.
                Mahāvacchattheragāthāvaṇṇanā niṭṭhitā.
                      --------------
                150. 3. Vanavacchattheragāthāvaṇṇanā
      nīlabbhavaṇṇāti āyasmato vanavacchattherassa gāthā. Tassa 9- kā uppatti?
      so kira atthadassino bhagavato kāle kacchapayoniyaṃ nibbatto vinatāya nāma
nadiyā vasati. Tassa khuddakanāvappamāṇo attabhāvo ahosi. So kira ekadivasaṃ
@Footnote: 1 cha.Ma. vatehi   2 ka. atthi yaṃ   3 ka. hitaṃ   4 Sī. nidassanatthaṃ
@5 cha.Ma. bhuñjiyati paribhuñjiyatīti      6 Ma. tadatthaṃ yassa atthīti tadatthikaṃ
@7 Ma. loke  8 cha.Ma. pi-saddo na dissati   9 cha.Ma. ayaṃ pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 32 Page 86. http://84000.org/tipitaka/read/attha_page.php?book=32&page=86&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=1940&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=1940&pagebreak=1#p86


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]