ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 90.

Attano cirakālaparibhāvitaṃ araññābhiratiṃ pavedento tividhaṃ vivekābhiratimeva dīpeti.
Tattha upadhivivekena aññābyākaraṇaṃ dīpitameva hotīti.
                    Vanavacchattheragāthāvaṇṇanā niṭṭhitā.
                          -------------
               151. 4. Vanavacchattherasāmaṇeragāthāvaṇṇanā 1-
      upajjhāyoti sivakassa sāmaṇerassa gāthā. Tassa 2- kā uppatti?
      so kira ito ekatiṃse kappe vessabhussa bhagavato kāle kulagehe nibbatto
ekadivasaṃ kenacideva karaṇīyena araññaṃ paviṭṭho tattha pabbatantare nisinnaṃ vessabhuṃ
bhagavantaṃ disvā pasannacitto upasaṅkamitvā vanditvā añjaliṃ paggayha aṭṭhāsi.
Puna tattha manoharāni kāsumārikaphalāni disvā tāni gahetvā bhagavato upanesi,
paṭiggahesi bhagavā anukampaṃ upādāya. So tena puññakammena devamanussesu
saṃsaranto kassapassa bhagavato sāsane mātule pabbajante tena saddhiṃ pabbajitvā
bahuṃ vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde vanavacchattherassa
bhāgineyyo hutvā nibbatto, sivakotissa nāmaṃ ahosi. Tassa mātā attano
jeṭṭhabhātike vanavacche sāsane pabbajitvā pabbajitakiccaṃ 3- matthakaṃ pāpetvā araññe
viharante taṃ pavattiṃ sutvā puttaṃ āha "tāta sivaka therassa santike pabbajitvā theraṃ
upaṭṭhaha, 4- mahallakodāni thero"ti. So mātu ekavacaneneva ca pubbekatādhikāratāya
ca mātulattherassa santikaṃ gantvā pabbajitvā taṃ upaṭṭhahanto araññe 5- vasati.
      Tassa ekadivasaṃ kenacideva karaṇīyena gāmantaṃ gatassa kharo ābādho uppajji.
Manussesu bhesajjaṃ karontesupi na paṭipassambhi. Tasmiṃ cirāyante thero "sāmaṇero
@Footnote: 1 ka. vanavacchattherassa sāmaṇera..., cha.Ma. sivakasāmaṇera...  2 cha.Ma. ayaṃ pāṭho na
@  dissati. evamuparipi  3 Sī., Ma. pabbajjākiccaṃ  4 Ma. upaṭṭhahatha  5 Sī. araññeva



The Pali Atthakatha in Roman Character Volume 32 Page 90. http://84000.org/tipitaka/read/attha_page.php?book=32&page=90&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=2032&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=2032&pagebreak=1#p90


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]