ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 92.

     [14] Tattha upajjhāyoti vajjāvajjaṃ upanijjhāyati hitesitaṃ paccupaṭṭhapetvā
ñāṇacakkhunā pekkhatīti upajjhāyo. Manti attānaṃ vadati. Avacāti 1- abhāsi.
Ito gacchāmi sīvakāti vuttākāradassanaṃ, sivaka ito gāmantarato 2- araññaṭṭhānameva
ehi gacchāma, tadeva amhākaṃ vasanayogganti adhippāyo. Evaṃ pana upajjhāyena
vutto sivako bhadro assājānīyo viya kasābhihato sañjātasaṃvego hutvā
araññameva gantukāmataṃ pavedento:-
          "gāme me vasati kāyo      araññaṃ me gato mano
           semānakopi gacchāmi        natthi saṅgo vijānatan"ti āha.
      Tassattho:- yasmā idāni yadipi me idaṃ sarīraṃ gāmante ṭhitaṃ, ajjhāsayo
pana araññameva gato, tasmā semānakopi gacchāmi gelaññena ṭhānanisajjā-
gamanesu asamatthatāya sayānopi iminā sayitākārena sarīsapo viya parisappanto, 3-
etha bhante araññameva gacchāma, kasmā? natthi saṅgo vijānataṃ, 4- yasmā
dhammasabhāvo 5- kāmesu saṃsāre ca ādīnavaṃ, nekkhamme nibbāne ca ānisaṃsaṃ yāthāvato
jānantassa na 6- katthaci saṅgo, tasmā ekapadeneva upajjhāyassa āṇā anuṭhitāti, 7-
tadapadesena aññaṃ byākāsi.
                 Vanavacchattherasāmaṇeragāthāvaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 ka. avacāsīti  2 cha.Ma. gāmantato  3 cha.Ma. sarīsapanto, Sī. siriṃsapo viya parisappanto
@4 cha.Ma. vijānatanti     5 cha.Ma. dhammasabhāvā     6 Sī. na-saddo na dissati
@7 Sī. āṇaṃ anuṭṭhito



The Pali Atthakatha in Roman Character Volume 32 Page 92. http://84000.org/tipitaka/read/attha_page.php?book=32&page=92&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=2077&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=2077&pagebreak=1#p92


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]