ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 101.

         [391] Yassa sabrahmacārīsu       gāravo upalabbhati
               so virūhati saddhamme      khette bījaṃva bhaddakaṃ.
         [392] Yassa sabrahmacārīsu       gāravo upalabbhati
               santike hoti nibbānaṃ     dhammarājassa sāsane"ti
imā cha gāthā abhāsi.
      Tattha sabrahmacārīsūti samānaṃ brahmaṃ sīlādidhammaṃ carantīti sabrahmacārino,
sīladiṭṭhisāmaññagatā sahadhammikā, tesu. Gāravoti garubhāvo sīlādiguṇanimittaṃ garukaraṇaṃ.
Nūpalabbhatīti na vijjati na pavattati, na upatiṭṭhatīti attho. Nibbānāti kilesānaṃ
nibbāpanato kilesakkhayāti attho. Dhammarājassāti satthuno. Satthā hi sadevakaṃ
lokaṃ yathārahaṃ lokiyalokuttarena dhammena rañjeti tosetīti dhammarājā. Ettha ca
"dhammarājassa sāsane"ti iminā nibbānaṃ nāma dhammarājasseva sāsane, na aññattha.
Tattha yo sabrahmacārīsu gāravarahito, so yathā nibbānā ārakā hoti, tathā
dhammarājassa sāsanatopi ārakā hotīti dasseti. Bahodaketi bahu udake.
      Santike hoti nibbānanti nibbānaṃ tassa santike samīpeeva hoti. Sesaṃ
vuttanayameva. Imāeva ca therassa aññābyākaraṇagāthā ahesuṃ.
                   Mahānāgattheragāthāvaṇṇanā niṭṭhitā.
                       -------------------
                    350. 4. Kullattheragāthāvaṇṇanā
      kullo sīvathikantiādikā āyasmato kullattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto



The Pali Atthakatha in Roman Character Volume 33 Page 101. http://84000.org/tipitaka/read/attha_page.php?book=33&page=101&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=2297&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=2297&pagebreak=1#p101


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]