ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 105.

Issarajanassa tādisī tathārūpā rati sukhassādo na hoti. Yathā ekaggacittassa,
sammā dhammaṃ vipassatoti samathavipassanaṃ yuganaddhaṃ katvā indriyānaṃ ekarasabhāvena 1-
vīthipaṭipannāya vipassanāya khandhānaṃ udayabbayaṃ passantassa yogāvacarassa yādisā
dhammarati, tassā kalampi kāmarati na upetīti. Vuttañeehataṃ bhagavatā:-
             "yato yato sammasati     khandhānaṃ udayabbayaṃ
              labhatī pītipāmojjaṃ      amataṃ taṃ vijānatan"ti. 2-
             Imāeva ca therassa aññābyākaraṇagāthāpi ahesuṃ.
                     Kullattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
               351. 5. Māluṅkya 3- puttattheragāthāvaṇṇanā
      manujassātiādikā āyasmato māluṅkyaputtattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā
imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño 4- aggāsanikassa 5- putto hutvā
nibbatti. Tassa mātā māluṅkyā nāma, tassā vasena māluṅkyaputtotveva 6-
paññāyittha. So vayappatto nissaraṇajjhāsayatāya gharāvāsaṃ pahāya paribbājakapabbajjaṃ
pabbajitvā vicaranto satthu santike dhammaṃ sutvā sāsane paṭiladdhasaddho pabbajitvā
vipassanāya kammaṃ karonto na cirasseva chaḷabhiñño ahosi. So ñātīsu anukampāya
ñātikulaṃ agamāsi, taṃ ñātakā paṇītena khādanīyena bhojanīyena parivisitvā dhanena
palobhetukāmā
@Footnote: 1 Sī.,i. ekarasabhāve  2 khu.dhamMa. 25/374/82 sambahulabhikkhuvatthu
@3 cha.Ma. mālukYu....  4 Sī.,i. kosalaraṭṭhe, Ma.Ma. 13/122/97 cūḷamāluṅkyasutta
@5 Ma. agghāpanikassa  6 Sī.māluṅkayānāmāya puttotveva, i. māluṅkyāya
@puttotveva



The Pali Atthakatha in Roman Character Volume 33 Page 105. http://84000.org/tipitaka/read/attha_page.php?book=33&page=105&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=2388&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=2388&pagebreak=1#p105


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]