ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 11.

                        Tato have dūrataraṃ vadanti
                   satañca dhammo asatañca rājā"ti. 1-
                     Sabhiyattheragāthāvaṇṇanā niṭṭhitā.
                          ------------
                 326. 4. Nandakattheragāthāvaṇṇanā
         dhiratthūtiādikā āyasmato nandakattherassa gāthā. Kā uppatti?
         ayampi kira padumuttarassa bhagavato kāle haṃsavatīnagare mahāvibhavo seṭṭhī hutvā
satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ bhikkhunovādakānaṃ aggaṭṭhāne
ṭhapentaṃ disvā taṃ ṭhānantaraṃ patthetvā satasahassagghanikena vatthena bhagavantaṃ pūjetvā
paṇidhānamakāsi, satthu bodhirukkhe padīpapūjañca pavatteti. So tato paṭṭhāya deva-
manussesu saṃsaranto kakusandhassa bhagavato kāle karavikasakuṇo hutvā madhurakūjitaṃ
kūjanto 2- satthāraṃ padakkhiṇaṃ akāsi. Aparabhāge mayūro hutvā aññatarassa pacceka-
buddhassa vasanaguhāya dvāre pasannamānaso divase divase tikkhattuṃ madhuravassitaṃ
vassi, evaṃ tattha tattha puññāni katvā amhākaṃ bhagavato kāle sāvatthiyaṃ
kulagehe nibbattitvā nandakoti laddhanāmo vayappatto satthu santike dhammaṃ sutvā
paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ
apadāne 3-:-
               "padumuttarabuddhassa         bodhiyā pādaputtame
                pasannacitto sumano       tayo ukke adhārayiṃ.
                Satasahassito kappe       yāhaṃ 4- ukkamadhārayiṃ
@Footnote: 1 khu.jā. 28/342/136 mahāsutasoma (syā)     2 Sī.,i. kūjento
@3 khu.apa. 33/44/69 tiṇukkadhāriyattherāpadāna (syā)    4 cha.Ma. sohaṃ



The Pali Atthakatha in Roman Character Volume 33 Page 11. http://84000.org/tipitaka/read/attha_page.php?book=33&page=11&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=227&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=227&pagebreak=1#p11


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]