ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 115.

Idheva imasmiṃyeva attabhāve sabbakilesadarathapariḷāhābhāvena sītibhūto nibbuto attano
parinibbānakālaṃ kaṅkha āgamehīti. Evaṃ satthārā anupādisesaṃ nibbānaṃ pāpetvā
desanāya katāya thero desanāvasāne vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Arahattaṃ
pana patvā satthārā desitaniyāmeneva imā gāthā abhāsi. Tā eva imā
gāthā therassa aññābyākaraṇañca jātā.
                   Kātiyānattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                   354. 8. Migajālattheragāthāvaṇṇanā
      sudesitotiādikā āyasmato migajālattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
imasmiṃ buddhuppāde sāvatthiyaṃ visākhāya mahāupāsikāya putto hutvā nibbatti,
migajālotissa nāmaṃ ahosi. So vihāraṃ gantvā abhiṇhaso dhammassavanena paṭiladdha-
saddho pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā aññaṃ byākaronto:-
         [417] "sudesito cakkhumatā       buddhenādiccabandhunā
               sabbasaṃyojanātīto         sabbavaṭṭavināsano.
         [418] Niyyāniko uttaraṇo       taṇhāmūlavisosano
               visamūlaṃ āghātanaṃ          chetvā 1- pāpeti nibbutiṃ.
         [419] Aññāṇamūlabhedāya         kammayantavighāṭano
               viññāṇānaṃ pariggahe       ñāṇavajiranipātano.
         [420] Vedanānaṃ viññāpano       upādānappamocano
               bhavaṃ aṅgārakāsuṃva         ñāṇena anupassano.
@Footnote: 1 pāli. bhetvā



The Pali Atthakatha in Roman Character Volume 33 Page 115. http://84000.org/tipitaka/read/attha_page.php?book=33&page=115&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=2618&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=2618&pagebreak=1#p115


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]