ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 118.

      Yathā ito bāhirakasamaye asammāsambuddhapaveditattā kammavipāko vipallāso
siyāti 1- evaṃ avipallāsetvā paṭiccuppannadhammānaṃ paṭiccasamuppannesu dhammesu
kammaṃ kammanti vipākañca vipākato ñatvāna pubbabhāgañāṇena jānanahetu
sassatucchedaggāhānaṃ vidhamanena yāthāvato ālokadassano takkarassa lokuttarañāṇālokassa
dassano. Kenaci kañci kadācipi anupaddutattā mahākhemaṃ nibbānaṃ gacchati satte
gameti cāti mahākhemaṅgamo. Sabbakilesadarathapariḷāhavūpasamanato santo akuppāya
cetovimuttiyā anupādisesāya ca nibbānadhātuyā pāpanena pariyosānabhaddako
sudesito cakkhumatāti yojanā.
      Evaṃ thero nānānayehi ariyadhammaṃ pasaṃsanto tassa dhammassa attanā adhigatabhāvaṃ
aññāpadesena pakāsesi.
                    Migajālattheragāthāvaṇṇanā niṭṭhitā.
                      --------------------
              355.  9. Jentapurohitaputtattheragāthāvaṇṇanā 2-
      jātimadena mattohantiādikā āyasmato jentattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā
imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño purohitassa putto hutvā nibbatti,
tassa jentoti nāmaṃ ahosi. So vayappatto jātimadena bhogaissariyarūpamadena
ca matto aññe hīḷento garuṭṭhāniyānampi apacitiṃ akaronto mānathaddho vicarati.
So ekadivasaṃ satthāraṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ disvā upasaṅkamanto
"sace maṃ samaṇo gotamo paṭhamaṃ ālapissati, ahampi ālapissāmi. No ce,
@Footnote: 1 Sī. kammavipākā vipallāsiyanti, i. kammavipākavipallāsiyanti
@2 cha.Ma. purohitaputtajentattheragāthāvaṇṇanā



The Pali Atthakatha in Roman Character Volume 33 Page 118. http://84000.org/tipitaka/read/attha_page.php?book=33&page=118&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=2691&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=2691&pagebreak=1#p118


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]