ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 122.

Seyyassa seyyamānādayo navavidhā antarabhedena anekavidhā ca sabbe mānavidhā
mānakoṭṭhāsā hatā aggamaggena samugghāṭitāti.
                Jentapurohitaputtattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
                    356. 10. Sumanattheragāthāvaṇṇanā
      yadā navo pabbajitotiādikā āyasmato sumanattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
sikhissa bhagavato kāle mālākārakule 1- nibbattitvā viññutaṃ patto ekadivasaṃ sikhiṃ
bhagavantaṃ passitvā pasannamānaso sumanapupphehi pūjaṃ akāsi. So tena puññakammena
devamanussesu saṃsaranto imasmiṃ buddhuppāde aññatarassa upāsakassa gehe paṭisandhiṃ
gaṇhi. So ca upāsako āyasmato anuruddhattherassa upaṭṭhāko ahosi. Tassa
ca tato pubbe jātājātā dārakā mariṃsu. Tena so "sacāhaṃ idāni ekaṃ puttaṃ labhissāmi,
ayyassa anuruddhattherassa santike pabbājessāmī"ti cittaṃ uppādesi. So ca
dasamāsaccayena jāto arogoyeva hutvā anukkamena vaḍḍhento sattavassiko ahosi,
taṃ pitā therassa santike pabbājesi. So pabbajitvā tato paripakkaññāṇattā
vipassanāya kammaṃ karonto na cirasseva chaḷabhiñño hutvā theraṃ upaṭṭhahanto
"pānīyaṃ āharissāmī"ti ghaṭaṃ ādāya iddhiyā anotattadahaṃ agamāsi. Atheko
micchādiṭṭhiko nāgarājā anotattadahaṃ paṭicchādento sattakkhattuṃ bhogena
parikkhipitvā upari mahantaṃ phaṇaṃ katvā sumanassa pānīyaṃ gahetuṃ okāsaṃ na
deti. Sumano garuḷarūpaṃ gahetvā taṃ nāgarājaṃ abhibhavitvā pānīyaṃ gahetvā therassa
vasanaṭṭhānaṃ uddissa ākāsena gacchati. Taṃ satthā jetavane nisinno tathā gacchantaṃ
@Footnote: 1 Sī. kulagehe, i. mālākārakule kulagehe



The Pali Atthakatha in Roman Character Volume 33 Page 122. http://84000.org/tipitaka/read/attha_page.php?book=33&page=122&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=2781&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=2781&pagebreak=1#p122


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]