ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 126.

      Tattha jhānasokhummasampannoti jhānasukhumabhāvena samannāgato. Jhānasukhumaṃ nāma
arūpajjhānaṃ, tasmā aṭṭhasamāpattilābhimhīti vuttaṃ hoti. Tena attano ubhatobhāga-
vimuttitaṃ dasseti. Apare panāhu "sokhummanti aggamaggaphalesu adhipaññāsikkhā
adhippetā, tato jhānaggahaṇena 1- attano ubhatobhāgavimuttitaṃ vibhāvetī"ti.
Vippamuttaṃ kilesehīti paṭipassaddhivimuttiyā sabbakilesehi vimuttaṃ, tatoeva
suddhacittaṃ, anāvilasaṅkappatāya anāvilaṃ, tīhipi padehi arahattaphalacittameva vadati.
Sesaṃ heṭṭhā vuttanayameva. Imameva ca therassa aññābyākaraṇaṃ ahosīti.
                   Nhātakamunittheragāthāvaṇṇanā niṭṭhitā.
                        -----------------
                  458. 12. Brahmadattattheragāthāvaṇṇanā
      akkodhassātiādikā āyasmato brahmadattattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā
imasmiṃ buddhuppāde sāvatthiyaṃ kosalarañño putto hutvā nibbatti, brahma-
dattotissa nāmaṃ ahosi. So vayappatto jetavanamahe buddhānubhāvaṃ disvā paṭiladdha-
saddho pabbajitvā vipassanāya kammaṃ karonto saha paṭisambhidāhi chaḷabhiñño
ahosi. Taṃ ekadivasaṃ nagare piṇḍāya carantaṃ aññataro brāhmaṇo akkosi.
Thero taṃ sutvāpi 2- tuṇhībhūto piṇḍāya caratiyeva, brāhmaṇo punapi akkosiyeva.
Manussā evaṃ akkosantampi naṃ "ayaṃ thero na kiñci bhaṇatī"ti āhaṃsu. Taṃ
sutvā thero tesaṃ manussānaṃ dhammaṃ desento:-
         [441] "akkodhassa kuto kodho     dantassa samajīvino
               sammadaññā vimuttassa        upasantassa tādino. 3-
@Footnote: 1 Sī.,i. adhippetā"ti. tato jhānagahaṇena ca   2 Sī.,i. taṃ sutvā
@3 saṃ. sagā. 15/188/195 akkosasutta



The Pali Atthakatha in Roman Character Volume 33 Page 126. http://84000.org/tipitaka/read/attha_page.php?book=33&page=126&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=2871&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=2871&pagebreak=1#p126


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]