ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 129.

Satthārā vuttaṃ kakacūpamaṃ ovādaṃ āvajjehi. 1- Uppajje ce rase taṇhāti sace
te madhurādibhede rase taṇhā abhilāso uppajjeyya, tassa vūpasamāya:-
      "puttamaṃsaṃ jāyampatikā yathā kantāranittharaṇatthameva khādiṃsu, na rasataṇhāya,
    evaṃ kulaputtopi pabbajito piṇḍapātaṃ paṭisevati .pe. Phāsuvihāro
    cā"ti 2-
evaṃ vuttaṃ puttamaṃsūpamovādaṃ sara anussara.
      Sace dhāvati te cittanti ayoniso manasi karoto tava cittaṃ kāmesu pañca-
kāmaguṇesu chandarāgavasena, kāmabhavādīsu bhavesu bhavapatthanāvasena sace dhāvati
sarati javati. Khippaṃ niggaṇha satiyā, kiṭṭhādaṃ viya duppasunti tathā dhāvituṃ adento
yathā nāma puriso kiṭṭhādaṃ sassakhādakaṃ duppasuṃ duṭṭhagoṇaṃ yottena thambhe bandhitvā
attano vase vatteti, evaṃ satiyā satiyottena samādhithambhe bandhanto khippaṃ
sīghameva niggaṇha, yathā kilesavigamena nibbisevanaṃ hoti, tathā damehīti. Keci
pana "thero puthujjanova hutvā akkosaṃ adhivāsento tesaṃ manussānaṃ ariyaguṇe
pakāsento dhammaṃ kathetvā pacchā dvīhi gāthāhi attānaṃ ovadanto vipassanaṃ
vaḍḍhetvā arahattaṃ patvā aññaṃ byākaronto imāyeva gāthā abhāsī"ti vadanti.
                   Brahmadattattheragāthāvaṇṇanā niṭṭhitā.
                     ----------------------
                   459. 13. Sirimaṇḍattheragāthāvaṇṇanā
      channamativassatītiādikā āyasmato sirimaṇḍattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ
buddhuppāde suṃsumāragire 3- brāhmaṇakule nibbattitvā sirimaṇḍoti laddhanāmo
@Footnote: 1 Sī.,i. āvajjeyyāsi    2 saṃ.ni. 16/63/95 puttamaṃsasutta: atthato samānaṃ
@3 cha.Ma. saṃsumāragire



The Pali Atthakatha in Roman Character Volume 33 Page 129. http://84000.org/tipitaka/read/attha_page.php?book=33&page=129&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=2943&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=2943&pagebreak=1#p129


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]