ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 133.

Paṭhanti, tattha sāmiatthe upayogavacanaṃ daṭṭhabbaṃ. Upeti carimā rattīti carimakacitta-
sahitā ratti upagacchati, rattiggahaṇañcettha desanāsīsamattaṃ. Gamanādīsu yena kenaci
iriyāpathena samaṅgībhūtassa carimakāloyeva, tenevassa iriyāpathakkhaṇā jīvitaṃ khepetvāeva
gacchanti, tasmā na te kālo pamajjituṃ nāyaṃ tuyhaṃ pamādaṃ āpajjituṃ kālo
"imasmiṃ nāma kāle maraṇaṃ na hotī"ti aviditattā. Vuttaṃ hi:-
              "animittamanaññātaṃ        maccānaṃ idha jīvitaṃ
               kasirañca parittañca       tañca dukkhena saṃyutan"ti. 1-
         Tasmā evaṃ attānaṃ ovaditvā appamattena tīsu sikkhāsu anuyogo
kātabboti adhippāyo.
                    Sirimaṇḍattheragāthāvaṇṇanā niṭṭhitā.
                       -------------------
                  360. 14. Sabbakāmittheragāthāvaṇṇanā
      dvipādakotiādikā āyasmato sabbakāmittherassa gāthā. Kā uppatti?
      ayaṃ kira padumuttarassa bhagavato sāsane uppannaṃ ubbudaṃ sodhetvā paṭipākatikaṃ
ṭhapentaṃ ekaṃ theraṃ disvā "ahampi anāgate ekassa buddhassa sāsane abbudaṃ
sodhetvā paṭipākatikaṃ ṭhapetuṃ samattho bhaveyyan"ti patthanaṃ paṭṭhapetvā tadanurūpāni
puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde aparinibbuteeva
bhagavati vesāliyaṃ khattiyakule nibbattitvā sabbakāmoti laddhanāmo vayappatto ñātakehi
dārapariggahaṃ kārito nissaraṇajjhāsayatāya gharāvāsaṃ jigucchanto dhammabhaṇḍā-
gārikassa santike pabbajitvā samaṇadhammaṃ karonto upajjhāyena saddhiṃ vesāliṃ
@Footnote: 1 khu.sutta. 25/580/450 sallasutta



The Pali Atthakatha in Roman Character Volume 33 Page 133. http://84000.org/tipitaka/read/attha_page.php?book=33&page=133&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=3040&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=3040&pagebreak=1#p133


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]