ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 136.

Uppattimaraṇādinā vaḍḍhenti. Tenāha "ācinanti punabbhavan"ti.
      Yo cetāti yo pana puggalo etā itthiyo tattha chandarāgassa vikkhambhanena
vā samucchindanena vā attano pādena sappassa siraṃ viya parivajjeti, so sabbaṃ
lokaṃ visajitvā ṭhitattā loke visattikāsaṅkhātaṃ taṇhaṃ sato hutvā samativattati.
      Kāmesvādīnavaṃ disvāti "aṭṭhikaṅkalūpamā kāmā bahudukkhā bahupāyāsā"ti-
ādinā 1- vatthukāmesu kilesakāmesu anekākāravokāraṃ ādīnavaṃ dosaṃ disvā.
Nekkhammaṃ daṭṭhu khematoti kāmehi bhavehi ca nikkhantabhāvato nekkhammaṃ pabbajjaṃ
nibbānañca khemato anupaddavato daṭṭhu disvā. Sabbakāmehipi tebhūmikadhammehi nissaṭo
visaṃyutto. Sabbepi tebhūmikā dhammā kāmanīyaṭṭhena kāmā, tehi ca thero visaṃyutto.
Tenāha "patto me āsavakkhayo"ti.
      Evaṃ thero ādito pañcahi gāthāhi dhammaṃ kathetvā chaṭṭhagāthāya aññaṃ
byākāsi. Taṃ sutvā sasuro "ayaṃ sabbattha anupalitto, na sakkā imaṃ kāmesu
patāretun"ti yathāgatamaggeneva gato. Theropi vassasataparinibbute bhagavati upasampadāya
vīsavassasatiko paṭhabyā thero hutvā vesālikehi vajjiputtehi uppāditaṃ sāsanassa
abbudaṃ sodhetvā dutiyaṃ dhammasaṅgītiṃ saṅgāyitvā "anāgate dhammāsokakāle
uppajjanakaṃ abbudaṃ sodhehī"ti tissamahābrahmānaṃ āṇāpetvā anupādisesāya
nibbānadhātuyā parinibbāyi.
                   Sabbakāmittheragāthāvaṇṇanā niṭṭhitā.
                   Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                   chakkanipātassa atthavaṇṇanā niṭṭhitā.
@Footnote: 1 vinaYu.mahā. 2/417/306 pācittiyakaṇḍa, vinaYu.cūḷa. 6/65/83 kammakkhandhaka,
@Ma.mū. 12/234/196 alagaddūpamasutta



The Pali Atthakatha in Roman Character Volume 33 Page 136. http://84000.org/tipitaka/read/attha_page.php?book=33&page=136&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=3108&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=3108&pagebreak=1#p136


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]