ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 14.

Ariyamaggavirāgena sabbaso virājitā pahīnā samucchinnā, tādisā aggamaggasatthena
chinnabhavanettisuttā tatoeva katthacipi bandhanābhāvato abandhanā tattha tasmiṃ
yathāvutte mārapāse na rajjanti. Evaṃ thero tassā itthiyā dhammaṃ kathetvā
gato.
                    Nandakattheragāthāvaṇṇanā niṭṭhitā.
                        -----------------
                    327. 5. Jambukattheragāthāvaṇṇanā
         pañcapaññāsātiādikā āyasmato jambukattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthu sammāsambodhiṃ
saddahanto bodhirukkhaṃ vanditvā bījanena pūjesi. So tena puññakammena devamanussesu
saṃsaranto kassapassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto sāsane
pabbajitvā aññatarena upāsakena kārite ārāme āvāsiko hutvā viharati
tena upaṭṭhiyamāno. Athekadivasaṃ eko khīṇāsavatthero lūkhacīvaradharo kesoharaṇatthaṃ
araññato gāmābhimukho āgacchati, taṃ disvā so upāsako iriyāpathe pasīditvā
kappakena kesamassūni ohārāpetvā paṇītabhojanaṃ bhojtevā sundarāni cīvarāni
datvā "idheva bhante vasathā"ti vasāpeti. Taṃ disvā āvāsiko issāmaccherapakato
khīṇāsavattheraṃ āha "varaṃ te bhikkhu iminā pāpupāsakena upaṭṭhiyamānassa evaṃ
idha vasanato aṅgulīhi kese luñcitvā acelassa sato gūthamuttāhārajīvanan"ti. Evañca
pana vatvā tāvadeva vaccakuṭiṃ pavisitvā pāyāsaṃ vaḍḍhento viya hatthena gūthaṃ
vaḍḍhetvā vaḍḍhetvā yāvadatthaṃ khādi, muttañca pivi. Iminā niyāmena yāvatāyukaṃ



The Pali Atthakatha in Roman Character Volume 33 Page 14. http://84000.org/tipitaka/read/attha_page.php?book=33&page=14&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=297&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=297&pagebreak=1#p14


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]