ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 151.

Vijjā anuppattā"ti lokiyābhiññekadesadassanaṃ chaḷabhiññabhāvavibhāvanatthaṃ. Tenāha
apadāne "../../bdpicture/chaḷabhiññā sacchikatā"ti.
                     Bhaddattheragāthāvaṇṇanā niṭṭhitā.
                       ------------------
                   364. 4. Sopākattheragāthāvaṇṇanā
      disvā pāsādachāyāyantiādikā āyasmato sopākattherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
siddhatthassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto brāhmaṇānaṃ
vijjāsippesu nipphattiṃ gato kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ
pabbajitvā ekasmiṃ pabbate viharati. Satthā āsannamaraṇaṃ taṃ ñatvā tassa santikaṃ
agamāsi. So bhagavantaṃ disvā pasannacitto uḷāraṃ pītisomanassaṃ pavedento pupphamayaṃ
āsanaṃ paññapetvā adāsi. Satthā tattha nisīditvā aniccatāpaṭisaṃyuttaṃ dhammiṃ kathaṃ
kathetvā tassa passantasseva ākāsena 1- agamāsi. So pubbe gahitaṃ niccaggāhaṃ
pahāya aniccasaññaṃ hadaye ṭhapetvā kālaṅkatvā devaloke uppajjitvā aparāparaṃ
devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe sopākayoniyaṃ nibbatti, so
jātiāgatena 2- sopākoti nāmena paññāyi. Keci pana "vāṇijakule nibbatto,
"sopāko"ti pana nāmamattan"ti vadanti. Taṃ apadānapāliyā virujjhati "pacchime
bhave sampatte sopākayonupāgamin"ti vacanato. Tassa catumāsajātassa pitā kālamakāsi,
cūḷapitā posesi. Anukkamena sattavassiko jāto ekadivasaṃ cūḷapitā "attano puttena
kalahaṃ karotī"ti kujjhitvā taṃ susānaṃ netvā dve hatthe rajjuyā
@Footnote: 1 Ma. ākāse        2 Sī. jātiyā vasena



The Pali Atthakatha in Roman Character Volume 33 Page 151. http://84000.org/tipitaka/read/attha_page.php?book=33&page=151&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=3457&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=3457&pagebreak=1#p151


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]