ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 155.

         [486] Jātiyā sattavassena        laddhāna upasampadaṃ
               dhāremi antimaṃ dehaṃ        aho dhammasudhammatā"ti
imā gāthā abhāsi.
      Tattha  pāsādachāyāyanti gandhakuṭicchāyāyaṃ. Vandissanti abhivandiṃ.
      Saṃharitvāna pāṇayoti ubho hatthe kamalamakuḷākārena saṅgate katvā, añjaliṃ
paggahetvāti attho. Anucaṅkamissanti caṅkamantassa satthuno anu pacchato anugamana-
vasena caṅkamiṃ. Virajanti vigatarāgādirajaṃ.
      Pañheti kumārapañhe. Vidūti veditabbaṃ viditavā 1-, sabbaññūti attho. "satthā
maṃ pucchatī"ti uppajjanakassa chambhitattassa bhayassa ca setughātena pahīnattā acchambhī
ca abhīto ca byākāsi.
      Yesāyanti yesaṃ aṅgamagadhānaṃ ayaṃ sopāko. Paccayanti gilānapaccayaṃ. Sāmīcinti
maggadānabījanādisāmīcikiriyaṃ.
      Ajjataggeti takāro padasandhikaro, ajja agge ādiṃ katvā, ajja paṭṭhāya.
"ajjadagge"tipi pāli, ajjataṃ ādiṃ katvāti attho. Dassanāyopasaṅkamāti "hīnajacco,
vayasā taruṇataro"ti vā acintetvā dassanāya maṃ upasaṅkama. Esā cevāti yā
tassa mama sabbaññutañāṇena saddhiṃ saṃsandetvā katā pañhavissajjanā, esāyeva
te bhavatu upasampadā iti ca abravīti yojanā. "laddhā me upasampadā"tipi
pāli. Ye pana "laddhāna upasampadan"tipi paṭhanti, tesaṃ sattavassenāti sattamena
vassenāti attho, sattavassena vā hutvāti vacanaseso. Yaṃ panettha avuttaṃ, taṃ
suviññeyyameva.
                   Sopākattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. veditabbassa viditā



The Pali Atthakatha in Roman Character Volume 33 Page 155. http://84000.org/tipitaka/read/attha_page.php?book=33&page=155&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=3548&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=3548&pagebreak=1#p155


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]