ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 159.

Avitathaṭṭhena saccāni cāti ariyasaccāni, ariyassa vā bhagavato saccāni tena
desitattā, ariyabhāvakarāni vā saccānīti ariyasaccāni. Kucchitabhāvato tucchabhāvato
ca dukkhaṃ. Upādānakkhandhapañcakaṃ. Taṃ dukkhaṃ samudeti etasmāti samudayo, taṇhā.
Kilese mārento gacchati, nibbānatthikehi maggiyatīti vā maggo, sammādiṭṭhiādayo
aṭṭha dhammā. Saṃsāracārakasaṅkhāto natthi ettha rodho, etasmiṃ vā adhigate puggalassa
rodhābhāvo hoti, nirujjhati dukkhametthāti vā nirodho, nibbānaṃ. Tenāha
"dukkhasaṅkhayo"ti. Ayamettha saṅkhepo, vitthāro pana visuddhimagge 1- vuttanayeneva
veditabbo.
      Yasminti yasmiṃ nirodhe nibbāne adhigate. Nivattateti ariyamaggabhāvanāya
sati 2- anantakaṃ apariyantaṃ imasmiṃ saṃsāre jātiādidukkhaṃ na pavattati ucchijjati,
so nirodhoti ayaṃ dhammabhūtehi sammāsambuddhehi desito dhammoti yojanā. "bhedā"ti-
ādinā "rogo 3- diṭṭho"ti dukkhapariññāya sūcitaṃ attano arahattappattiṃ sarūpato
dasseti. "yasmiṃ nibbattate dukkhan"ti pana pāṭhe sakalagāthāya tatthāyaṃ yojanā:-
yasmiṃ khandhādipaṭipāṭisaññite saṃsāre idaṃ anantakaṃ jātiādidukkhaṃ nibbattaṃ, so
ito dukkhappattito añño punappunaṃ bhavanabhāvato 4- punabbhavo. Imassa
jīvitindriyassa saṅkhayā kāyasaṅkhātassa khandhapañcakassa bhedā vināsā uddhaṃ natthi,
tasmā sabbadhi sabbehi kilesehi sabbehi bhavehi suṭṭhu vimutto visaṃyutto
amhīti.
                    Sarabhaṅgattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                   sattakanipātassa atthavaṇṇanā niṭṭhitā.
                      --------------------
@Footnote: 1 visuddhi. 3/95 indriyasaccaniddesa 2 Sī. ariyamaggabhāvanāya appavattati
@3 Sī.,i. ārogo   4 Sī. añño punappunabhavato, i. añño punappunabhāvato



The Pali Atthakatha in Roman Character Volume 33 Page 159. http://84000.org/tipitaka/read/attha_page.php?book=33&page=159&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=3638&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=3638&pagebreak=1#p159


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]