ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 167.

Disvā theraṃ namassantoyeva pabujjhitvā pabhātāya rattiyā theraṃ upasaṅkamitvā
vanditvā attanā diṭṭhaniyāmena supinaṃ kathesi. Taṃ sutvā thero tā gāthā
paccanubhāsitvā "sabbaṃ suṇātī"tiādinā dvīhi gāthāhi rājānaṃ ovadi. Tattha
sabbaṃ suṇāti sotenāti idha sotabbaṃ saddaṃ āpāthagataṃ sabbaṃ subhāsitaṃ dubbhāsitañca
abadhiro sotena suṇāti. Tathā sabbaṃ rūpaṃ sundaraṃ asundarampi cakkhunā 1- anandho
passati, ayamindriyānaṃ sabhāvo. Tattha pana na ca diṭṭhaṃ sutaṃ dhīro, sabbaṃ ujjhitunti
ca nidassanamattametaṃ. Yaṃ hi taṃ diṭṭhaṃ sutaṃ vā, 2- na taṃ sabbaṃ dhīro sappañño
ujjhituṃ pariccajituṃ gahetuṃ vā arahati. Guṇāguṇaṃ pana tattha upaparikkhitvā
ujjhitabbameva ujjhituṃ gahetabbañca gahetuṃ arahati, tasmā cakkhumāssa yathā andho
cakkhumāpi samāno ujjhitabbe diṭṭhe andho yathā assa apassanto viya bhaveyya, tathā
ujjhitabbe sute sotavāpi badhiro yathā assa asuṇanto viya bhaveyya. Paññavāssa
yathā mūgoti vicāraṇapaññāya paññavā vacanakusalopi avattabbe mūgo viya bhaveyya.
Balavā thāmasampannopi akattabbe dubbaloriva, rakāro padasandhikaro, asamattho
viya bhaveyya. Atha atthe samuppanne, sayetha matasāyikanti attanā kātabbakicce
uppanne upaṭṭhite matasāyikaṃ sayetha, matasāyikaṃ sayitvāpi taṃ kiccaṃ tīretabbameva,
na virādhetabbaṃ. Athavā atha atthe samuppanneti attanā akaraṇīye atthe kicce
uppanne upaṭṭhite matasāyikaṃ sayetha, matasāyikaṃ sayitvāpi taṃ na kātabbameva.
Na hi paṇḍito ayuttaṃ kātumarahatīti evaṃ therena ovadito rājā akattabbaṃ
pahāya kātabbeyeva yuttappayutto ahosīti.
                  Mahākaccāyanattheragāthāvaṇṇanā niṭṭhitā.
                       -------------------
@Footnote: 1 Sī. cakkhumā       2 Sī. diṭṭhaṃ sutaṃ mutaṃ vā



The Pali Atthakatha in Roman Character Volume 33 Page 167. http://84000.org/tipitaka/read/attha_page.php?book=33&page=167&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=3826&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=3826&pagebreak=1#p167


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]