ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 171.

      Evaṃ thero bhikkhūnaṃ dhammadesanāmukhena attani vijjamāne guṇe pakāsento
aññaṃ byākāsi.
                    Sirimittattheragāthāvaṇṇanā niṭṭhitā.
                         ---------------
                  368. 3. Mahāpanthakattheragāthāvaṇṇanā
      yadā paṭhamamaddakkhintiādikā āyasmato mahāpanthakattherassa gāthā. Kā
uppatti?
      ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare vibhavasampanno kuṭumbiko
hutvā ekadivasaṃ satthu santake dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ saññāvivaṭṭa-
kusalānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento buddhappamukhassa
bhikkhusaṃghassa sattāhaṃ mahādānaṃ pavattetvā "bhante yaṃ bhikkhuṃ tumhe ito satta-
divasamatthake `saññāvivaṭṭakusalānaṃ ayaṃ mama sāsane aggo"ti etadagge ṭhapayittha,
ahampi imassa adhikārakammassa balena so bhikkhu viya anāgate ekassa buddhassa
sāsane aggo bhaveyyan"ti patthanaṃ akāsi. Kaniṭṭhabhātā panassa tatheva bhagavati
adhikārakammaṃ katvā manomayassa kāyassābhinimmānaṃ cetovivaṭṭakosallanti dvinnaṃ
aṅgānaṃ vasena vuttanayeneva paṇidhānaṃ akāsi. Bhagavā dvinnampi patthanaṃ anantarāyena
samijjhanabhāvaṃ disvā "anāgate kappasatasahassamatthake gotamassa nāma sammā-
sambuddhassa sāsane tumhākaṃ patthanā samijjhissatī"ti byākāsi.
      Te ubhopi janā tattha yāvajīvaṃ puññāni katvā tato cuto devaloke
nibbattiṃsu. Tattha mahāpanthakassa antarākataṃ kalyāṇadhammaṃ na kathiyati. Cūḷapanthako
pana kassapassa bhagavato sāsane pabbajitvā vīsati vassasahassāni odātakasiṇakammaṃ



The Pali Atthakatha in Roman Character Volume 33 Page 171. http://84000.org/tipitaka/read/attha_page.php?book=33&page=171&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=3919&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=3919&pagebreak=1#p171


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]