ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 175.

      Tatoti tasmā, yasmā suvisuddhasīlo satthari abhippasanno kilesābhibhavanapaṭi-
pattiyañca ṭhito, 1- tasmā. Paṇidhīti paṇidhānaṃ. Tato vā cittābhinīhāro. Āsīti
ahosi. Cetaso abhipatthitoti mama cittena icchito. Kīdiso pana soti āha "na nisīde
muhuttampi, taṇhāsalle anūhate"ti. "aggamaggasaṇḍāsena mama hadayato taṇhāsalle
anuddhaṭe muhuttampi na nisīde nisajjaṃ na kappeyyan"ti evaṃ me cittābhinīhāro
ahosīti attho.
      Evaṃ pana cittaṃ adhiṭṭhāya bhāvanaṃ bhāvayitvā 2- ṭhānacaṅkameheva rattiṃ
vītināmento arūpasamāpattito vuṭṭhāya jhānaṅgamukhena vipassanaṃ paṭṭhapetvā arahattaṃ
sacchākāsi. Tena vuttaṃ "tassa me"tiādi. Nirūpadhīti kilesūpadhiādīnaṃ abhāvena
nirupadhi. Ratyā vivasāneti rattibhāgassa vigamane vibhātāya rattiyā. Suriyuggamanaṃ
patīti suriyuggamanaṃ lakkhaṇaṃ katvā. Sabbaṃ taṇhanti kāmataṇhādibhedaṃ sabbaṃ taṇhāsotaṃ
aggamaggena visosetvā sukkhāpetvā "taṇhāsalle anūhate na nisīde"ti paṭiññāya
mocitattā. 3- Pallaṅkena upāvisinti pallaṅkaṃ ābhujitvā nisīdinti. Sesaṃ
uttānatthameva.
                   Mahāpanthakattheragāthāvaṇṇanā niṭṭhitā.
                   Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                   aṭṭhakanipātassa atthavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 Sī......paṭipatti ca vaḍḍhitā, i. paṭipattiñca vaḍḍhito 2 Sī.,i. ārabhitvā
@3 Ma. paṭiññāyameva ṭhitattā



The Pali Atthakatha in Roman Character Volume 33 Page 175. http://84000.org/tipitaka/read/attha_page.php?book=33&page=175&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=4014&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=4014&pagebreak=1#p175


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]