ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 182.

"tato ratiṃ paramataraṃ attanā na vindatī"ti. Nagantareti pabbatantare. Nagavivaranti
pabbataguhaṃ pabbhāraṃ vā. Samassitoti nissito upagato. Vītaddaroti vigatakilesadaratho.
Vītakhiloti pahīnacetokhilo.
      Sukhīti jhānādisukhena sukhito. Malakhilasokanāsanoti rāgādīnaṃ malānaṃ pañcannaṃ
ca cetokhilānaṃ ñātiviyogādihetukassa sokassa ca pahāyako. Niraggaḷoti aggaḷaṃ
vuccati avijjā nibbānapurapavesanivāraṇato, tadabhāvato niraggaḷo. Nibbanathoti
nitaṇho. Visalloti vigatarāgādisallo. Sabbāsaveti kāmāsavādike sabbepi āsave.
Byantikatoti byantikatāvī ariyamaggena vigatante katvā ṭhito diṭṭhadhammasukhavihāratthaṃ
yadā jhāyati, tato jhānaratito paramataraṃ ratiṃ na vindatīti yojanā. Evaṃ pana
vatvā thero ajakaraṇītīrameva gato.
                     Bhūtattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                    navakanipātassa atthavaṇṇanā niṭṭhitā.
                       -------------------



The Pali Atthakatha in Roman Character Volume 33 Page 182. http://84000.org/tipitaka/read/attha_page.php?book=33&page=182&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=4177&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=4177&pagebreak=1#p182


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]