ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 192.

Niccharaṇakaobhāsassā"ti apare. Keci pana "aṅgīraso, siddhatthoti dve nāmāni
pitarāyeva gahitānī"ti vadanti. Appaṭimassāti anūpamassa. Iṭṭhāniṭṭhesu
tādilakkhaṇappattiyā tādino. Pitupitā mayhaṃ tuvaṃsīti ariyajātivasena mayhaṃ pitu
sammāsambuddhassa lokavohārena tvaṃ pitā asi. Sakkāti jātivasena rājānaṃ ālapati.
Dhammenāti sabhāvena ariyajāti lokiyajātīti dvinnaṃ jātīnaṃ sabhāvasamodhānena. 1-
Gotamāti rājānaṃ gottena ālapati. Ayyakosīti pitāmaho asi. Ettha ca "buddhassa
puttomhī"tiādi vadanto thero aññaṃ byākāsi.
      Evaṃ pana attānaṃ jānāpetvā haṭṭhatuṭṭhena raññā mahārahe pallaṅke
nisīdāpetvā attano paṭiyāditassa nānaggarasassa bhojanassa pattaṃ pūretvā dinne
gamanākāraṃ dasseti. "kasmā gantukāmattha, bhuñjathā"ti ca vutte satthu santikaṃ
gantvā bhuñjissāmīti. Kahaṃ pana satthāti. Vīsatisahassabhikkhuparivāro tumhākaṃ
dassanatthāya maggaṃ paṭipannoti. Tumhe imaṃ piṇḍapātaṃ paribhuñjitvā yāva mama
putto imaṃ nagaraṃ sampāpuṇāti, tāvassa itova piṇḍapātaṃ harathāti. Thero bhattakiccaṃ
katvā rañño parisāya ca dhammaṃ kathetvā satthu āgamanato puretarameva sakalaṃ
rājanivesanaṃ ratanattaye abhippasannaṃ karonto sabbesaṃ passantānaṃyeva satthu
āharitabbabhattapuṇṇaṃ pattaṃ ākāse vissajjetvā sayampi vehāsaṃ abbhuggantvā
piṇḍapātaṃ upanetvā 2- satthu hatthe ṭhapesi. Satthā taṃ piṇḍapātaṃ paribhuñji.
Evaṃ saṭṭhiyojanaṃ maggaṃ divase divase yojanaṃ gacchantassa satthu rājagehatova bhattaṃ
āharitvā adāsi. Atha naṃ "bhagavā mayhaṃ pitu mahārājassa sakalanivesanaṃ pasādesī"ti
kulappasādakānaṃ aggaṭṭhāne ṭhapesīti.
                   Kāḷudāyittheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. samādānena      2 Sī. upanāmetvā



The Pali Atthakatha in Roman Character Volume 33 Page 192. http://84000.org/tipitaka/read/attha_page.php?book=33&page=192&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=4404&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=4404&pagebreak=1#p192


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]