ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 198.

              Sakkāyavūpakāso me        hetubhūto mamābhavī 1-
              manaso vūpakāsassa          saṃsaggabhayadassino.
              Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā there tattha viharante rājā koṭidhanapariccāgena bhojakagiri-
vihāraṃ nāma kāretvā theraṃ tattha vāsesi. So tattha viharanto parinibbāna-
kāle:-
       [546] "sohaṃ paripuṇṇasaṅkappo       cando paṇṇaraso yathā
              sabbāsavaparikkhīṇo          natthi dāni punabbhavo"ti
osānagāthamāha. Sā uttānatthāva. Tadeva ca therassa aññābyākaraṇaṃ ahosīti.
                  Ekavihāriyattheragāthāvaṇṇanā niṭṭhitā.
                       ------------------
                  372. 3. Mahākappinattheragāthāvaṇṇanā
      anāgataṃ yo paṭikacca passatītiādikā āyasmato mahākappinattherassa gāthā.
Kā uppatti?
      Ayaṃ kira padumuttarabuddhakāle haṃsavatīnagare kulaghare nibbattitvā viññutaṃ patto
satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ bhikkhuovādakānaṃ aggaṭṭhāne
ṭhapentaṃ disvā tajjaṃ adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi.
      So tattha yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto kassapasammāsambuddha-
kāle bārāṇasiyaṃ kulagehe nibbattitvā viññutaṃ patto purisasahassagaṇajeṭṭhako
@Footnote: 1 pāli. mamāgami



The Pali Atthakatha in Roman Character Volume 33 Page 198. http://84000.org/tipitaka/read/attha_page.php?book=33&page=198&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=4542&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=4542&pagebreak=1#p198


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]