ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 20.

         Gatibalaparakkamādisampattiyā mahānāgasadisattā nāgesupi khīṇāsavesu mahānubhāvatāya
ca mahānāgaṃ. Mārasenāvimathanato mahāvikkantatāya ca mahāvīraṃ. Mahājutinti mahāpatāpaṃ
mahātejanti attho. Natthi etassa cattāropi āsavāti anāsavaṃ. Sabbe āsavā
savāsanā parikkhīṇā etassāti sabbāsavaparikkhīṇaṃ. Kāmaṃ sāvakabuddhā paccekabuddhā
ca khīṇāsavāva, sabbaññubuddhāeva pana savāsane āsave khepentīti dassanatthaṃ
"anāsavan"ti vatvā puna "sabbāsavaparikkhīṇan"ti vuttaṃ. Tena vuttaṃ "sabbe
āsavā savāsanā parikkhīṇā etassāti sabbāsavaparikkhīṇan"ti. Diṭṭhadhammikasamparāyika-
paramatthehi yathārahaṃ veneyyānaṃ anusāsanato satthāraṃ catuvesārajjavisāradatāya
kutocipi bhayābhāvato akutobhayaṃ evarūpaṃ sammāsambuddhaṃ yaṃ yasmā addasāsiṃ,
tasmā svāgataṃ vata me āsīti yojanā.
         Idāni satthu dassanena attanā laddhaguṇaṃ dassento catutthaṃ gāthamāha.
Tassattho:- kañjiyapuṇṇalābu viya takkabharitacāṭi viya vasāpītapilotikā viya ca
saṅkilesavatthūhi anamatagge saṃsāre cirakālaṃ saṅkiliṭṭhaṃ. Gaddulabandhitaṃ viya thambhe
sārameyaṃ sakkāyathamthe diṭṭhisandānena diṭṭhibandhanena bandhitaṃ 1- baddhaṃ tato
vimocento ca abhijjhādīhi sabbaganthehi maṃ senakaṃ ariyamaggahatthena vimocayi vata so
bhagavā mayhaṃ satthāti bhagavati abhippasādaṃ pavedeti.
                   Senakattheragāthāvaṇṇanā niṭṭhitā.
                        -----------------
                    329. 7. Sambhūtattheragāthāvaṇṇanā
         yo dandhakāletiādikā āyasmato sambhūtattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto
@Footnote: 1 Sī. sanditaṃ bandhitaṃ



The Pali Atthakatha in Roman Character Volume 33 Page 20. http://84000.org/tipitaka/read/attha_page.php?book=33&page=20&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=434&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=434&pagebreak=1#p20


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]