ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 209.

Paññāvibhavena paññābalena yathā mahoghassa puṇṇaṃ nadiṃ nāvāya taranti, evaṃ kulaputtā
attano atthakiccaṃ taranti 1- pāraṃ pāpuṇanti, te iccheyya kule vasanteti yojanā.
      Evaṃ thero tāsaṃ bhikkhunīnaṃ dhammaṃ kathetvā vissajjesi, tā therassa ovāde
ṭhatvā sokaṃ vinodetvā yoniso paṭipajjantiyo sadatthaṃ paripūresuṃ.
                   Mahākappinattheragāthāvaṇṇanā niṭṭhitā.
                       -------------------
                   373. 4. Cūḷapanthakattheragāthāvaṇṇanā
      dandhā mayhaṃ gatītiādikā āyasmato cūḷapanthakattherassa gāthā. Kā uppatti?
      yadettha atthuppattivasena vattabbaṃ, taṃ aṭṭhakanipāte mahāpanthakavatthusmiṃ 2-
vuttameva. Ayaṃ pana viseso:- mahāpanthakatthero arahattaṃ patvā aggaphalasukhena
vītināmento cintesi "kathaṃ nu kho sakkā cūḷapanthakampi imasmiṃ sukhe
patiṭṭhapetun"ti. So attano ayyakaṃ dhanaseṭṭhiṃ upasaṅkamitvā āha "sace mahāseṭṭhi
anujānātha, ahaṃ cūḷapanthakaṃ pabbājeyyan"ti. Pabbājetha bhanteti. Thero taṃ pabbājesi.
So dasasu sīlesu patiṭṭhito bhātu santike:-
                  "padumaṃ yathā kokanadaṃ sugandhaṃ
                   pāto siyā phullamavītagandhaṃ
                   aṅgīrasaṃ passa virocamānaṃ
                   tapantamādiccamivantalikkhe"ti 3-
@Footnote: 1 Sī. taranti iti      2 thera. aṭṭhakathā 2/364/(3)/223
@3 saṃ.sagā. 15/123/97 pañcarājasutta, aṅ.pañcaka. 22/195/266
@piṅgiyānīsutta (syā)



The Pali Atthakatha in Roman Character Volume 33 Page 209. http://84000.org/tipitaka/read/attha_page.php?book=33&page=209&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=4810&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=4810&pagebreak=1#p209


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]