ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 218.

                  Doso rajo na ca pana reṇu vuccati
                  dosassetaṃ adhivacanaṃ rajoti
                  etaṃ rajaṃ vippajahitvā bhikkhavo
                  viharanti te vītarajassa sāsane.
                  Moho rajo na ca pana reṇu vuccati
                  mohassetaṃ adhivacanaṃ rajoti
                  etaṃ rajaṃ vippajahitvā bhikkhavo
                  viharanti te vītarajassa sāsane"ti
imā tisso osānagāthā 1- abhāsi. Gāthāpariyosāne cūḷapanthako abhiññāpaṭisambhidā-
parivāraṃ arahattaṃ pāpuṇīti.
                   Cūḷapanthakattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                    374. 5. Kappattheragāthāvaṇṇanā
      nānākulamalasampuṇṇotiādikā āyasmato kappattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
siddhatthassa bhagavato kāle vibhavasampanne kule nibbattitvā pitu accayena viññutaṃ
patto nānāvirāgavaṇṇavicittehi vatthehi anekavidhehi ābharaṇehi nānāvidhehi
maṇiratanehi bahuvidhehi pupphadāmamālādīhi ca kapparukakhaṃ nāma alaṅkaritvā tena satthu
thūpaṃ pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde
magadharaṭṭhe maṇḍalikarājakule nibbattitvā pitu accayena rajje patiṭṭhito kāmesu
ativiya ratto giddho hutvā viharati. Taṃ satthā mahākaruṇāsamāpattito vuṭṭhāya
@Footnote: 1 cha.Ma. obhāsagāthā



The Pali Atthakatha in Roman Character Volume 33 Page 218. http://84000.org/tipitaka/read/attha_page.php?book=33&page=218&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=5022&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=5022&pagebreak=1#p218


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]