ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 23.

Garahitabbataṃ pappoti pāpuṇāti. Mittehi ca virujjhatīti "evaṃ paṭipajja, mā
evaṃ paṭipajjā"ti ovādadāyakehi kalyāṇamittehi "avacanīyā mayan"ti ovādassa
anādāneneva 1- viruddho nāma hoti.
         Sesagāthādvayassa vuttavipariyāyena attho veditabbo. Keci panettha "tarati
dandhaye"ti padānaṃ attabhāvena bhāvanācittassa 2- paggahaniggahe uddharanti, taṃ pacchima-
gāthāsu yujjati. Purimā hi dve gāthā pabbajitakālato paṭṭhāya caritabbaṃ samaṇadhammaṃ
akatvā kukkuccapakatatāya dasa vatthūni dīpetvā saṃghena nikkaḍḍhite vajjiputtake
sandhāya therena vuttā, pacchimā pana attasadise sammā paṭipanne sakatthaṃ
nipphādetvā ṭhiteti.
                    Sambhūtattheragāthāvaṇṇanā niṭṭhitā.
                       -------------------
                    330. 8. Rāhulattheragāthāvaṇṇanā
         ubhayenātiādikā āyasmato rāhulattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto satthāraṃ ekaṃ
bhikkhuṃ sikkhākāmānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthetvā
senāsanavisodhanavijjotanādikaṃ uḷāraṃ puññaṃ katvā paṇidhānamakāsi. So tato cavitvā
devamanussesu saṃsaranto imasmiṃ buddhuppāde amhākaṃ bodhisattaṃ paṭicca yasodharāya
deviyā kucchimhi nibbattitvā rāhuloti laddhanāmo mahatā khattiyaparivārena 3-
vaḍḍhi, tassa pabbajjāvidhānaṃ khandhake 4- āgatameva. So pabbajitvā satthu santike
anekehi
@Footnote: 1 i. abhājanaṃ ayanti ovādassa adāneneva, Ma. atthā janayanti ovādassa
@adāneneva 2 Sī.,i. bhāvanānimittassa   3 Sī.,i. khattiyaparihārena
@4 vinaYu.mahā. 4/105/119 rāhulavatthu



The Pali Atthakatha in Roman Character Volume 33 Page 23. http://84000.org/tipitaka/read/attha_page.php?book=33&page=23&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=502&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=502&pagebreak=1#p23


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]