ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 230.

      Evaṃ viharamānassāti evaṃ vivittasenāsanasevanādinā vipassanāvasena yuttayogatā-
pariyosānena 1- vidhinā viharantassa. Suddhikāmassāti ñāṇadassanavisuddhiṃ accanta-
visuddhiṃ nibbānaṃ arahattañca icchantassa. Saṃsāre bhayassa ikkhato bhikkhuno
kāmāsavādayo sabbe āsavā khiyyanti khayaṃ abbhatthaṃ gacchanti, tesaṃ khayagamaneneva 2-
saupādisesaanupādisesapabhedaṃ duvidhampi nibbānaṃ adhigacchati pāpuṇāti.
      Evaṃ thero tassa bhikkhuno ovādadānāpadesena attanā tathāpaṭipannabhāvaṃ
dīpento aññaṃ byākāsi.
                Vaṅgantaputtaupasenattheragāthāvaṇṇanā niṭṭhitā.
                      ---------------------
                  376. 7. Gotamattheragāthāvaṇṇanā 3-
      vijāneyya sakaṃ atthantiādikā āyasmato aparassa gotamattherassa gāthā.
Kā uppatti?
      Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā amhākaṃ bhagavato uppattito puretarameva sāvatthiyaṃ udiccabrāhmaṇakule
nibbattitvā vayappatto tiṇṇaṃ vedānaṃ pāragū hutvā vādamaggaṃ uggahetvā
attano vādassa upari uttariṃ vadantaṃ alabhanto tehi tehi viggāhikakathaṃ anuyutto
vicarati. Atha amhākaṃ bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena
yasādike veneyye vinetvā anāthapiṇḍikassa abhiyācanāya sāvatthiṃ upagacchi. Tadā
satthu jetavanapaṭiggahe paṭiladdhasaddho satthāraṃ upasaṅkamitvā dhammaṃ sutvā pabbajjaṃ
yāci. Satthā aññataraṃ piṇḍacārikaṃ bhikkhuṃ āṇāpesi "bhikkhu imaṃ pabbājehī"ti.
@Footnote: 1 Sī. pariyosāne  2 Sī.,i. khayavayagamaneneva  3 cha.Ma. (apara) gotamattheragāthāvaṇṇanā



The Pali Atthakatha in Roman Character Volume 33 Page 230. http://84000.org/tipitaka/read/attha_page.php?book=33&page=230&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=5303&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=5303&pagebreak=1#p230


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]