ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 235.

Kāmataṇhādipabhedaṃ sabbaṃ taṇhaṃ ariyamaggena anavasesato samucchindeyya, monaṃ vuccati
ñāṇaṃ, tena samannāgatattā muni. Samūlake āsave padāleyyāti kāmarāgānusayādi-
samūlake kāmāsavādike sabbepi āsave bhindeyya samucchindeyya. Vihareyya
vippamuttoti evaṃ sabbaso kilesānaṃ pahīnattā sabbadhi vimutto
sabbūpadhipaṭinissaggaṃ nirodhaṃ nibbānaṃ sacchikatvā vihareyya. Etanti yadetaṃ
viharaṇaṃ, etaṃ samaṇassa samitapāpassa bhikkhuno paṭirūpaṃ sāruppanti attho.
      Evaṃ thero samaṇasāruppapaṭipattikittanamukhena sāsanassa niyyānikabhāvaṃ tabbilomato
bāhirakasamayassa aniyyānikatañca vibhāvesi. Taṃ sutvā te brāhmaṇamahāsālā sāsane
abhippasannā saraṇādīsu patiṭṭhahiṃsu.
                   Gotamattheragāthāvaṇṇanā niṭṭhitā.
                   Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                   dasakanipātassa atthavaṇṇanā niṭṭhitā.
                       -------------------



The Pali Atthakatha in Roman Character Volume 33 Page 235. http://84000.org/tipitaka/read/attha_page.php?book=33&page=235&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=5418&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=5418&pagebreak=1#p235


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]