ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 240.

Kenaci ākārena dukkhaṃ pappontu pāpuṇantūti evaṃ dosasaṃhitaṃ paṭighasaṃyuttaṃ tato
eva anariyaṃ byāpādavihiṃsādippabhedaṃ pāpasaṅkappaṃ uppāditaṃ 1- nābhijānāmi,
micchāvitakko na uppannapubboti mettāvihāritaṃ dasseti.
      Idāni "pariciṇṇo"tiādinā attano katakiccataṃ dasseti. Tattha pariciṇṇoti
upāsito ovādānusāsanīkaraṇavasena. Ohitoti orohito. Garuko bhāroti garutaro
khandhabhāro.
      Nābhinandāmi maraṇanti "kathaṃ nu kho me maraṇaṃ siyā"ti maraṇaṃ na icchāmi.
Nābhinandāmi jīvitanti "kathaṃ nu kho ahaṃ ciraṃ jīveyyan"ti jīvitampi na icchāmi.
Etena maraṇe jīvite ca samānacittataṃ dasseti. Kālañca paṭikaṅkhāmīti parinibbānakālaṃva
āgamemi. Nibbisanti nibbisanto, bhatiyā kammaṃ karonto. Bhatako yathāti yathā
bhatako parassa kammaṃ karonto kammasiddhiṃ anabhinandantopi kammaṃ karontova divasakkhayaṃ
udikkhati, evaṃ ahampi jīvitaṃ anabhinandantopi attabhāvassa yāpanena maraṇaṃ
anabhinandantopi pariyosānakālaṃ paṭikaṅkhāmīti. Sesaṃ vuttanayameva.
                    Saṅkiccattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                  ekādasakanipātassa atthavaṇṇanā niṭṭhitā.
                       ------------------
@Footnote: 1 Sī.,i. udditaṃ



The Pali Atthakatha in Roman Character Volume 33 Page 240. http://84000.org/tipitaka/read/attha_page.php?book=33&page=240&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=5525&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=5525&pagebreak=1#p240


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]