ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 27.

Channā paliguṇṭhitā. Taṇhāchadanachāditāti tatoeva taṇhāsaṅkhātena chadanena chāditā
nivutā sabbaso paṭikujjhitā. Pamattabandhunā baddhā, macchāva kumināmukheti kumināmukhe
macchabandhānaṃ macchapasibbakamukhe baddhā macchā viya pamattabandhunā mārena yena
kāmabandhanena baddhā ime sattā tato na nigacchanti antobandhanagatāvahonti.
         Taṃ tathārūpaṃ kāmaṃ bandhanabhūtaṃ ujjhitvā pubbabhāgapaṭipattiyā pahāya kilesa-
mārassa bandhanaṃ chetvā puna ariyamaggasatthena anavasesato samucchinditvā tatoeva
avijjāsaṅkhātena mūlena samūlaṃ kāmataṇhādikaṃ taṇhaṃ abbuyha uddharitvā sabba-
kilesadarathapariḷāhābhāvato sītibhūto saupādisesāya nibbānadhātuyā nibbuto ahaṃ
asmi homīti attho.
                    Rāhulattheragāthāvaṇṇanā niṭṭhitā.
                          ------------
                    331. 9. Candanattheragāthāvaṇṇanā
         jātarūpenātiādikā āyasmato candanattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito ekatiṃse kappe buddhasuññe loke rukkhadevatā hutvā nibbatto sudassanaṃ
nāma paccekabuddhaṃ pabbatantare vasantaṃ disvā pasannamānaso kuṭajapupphehi pūjaṃ
akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ
vibhavasampanne kule nibbattitvā candanoti laddhanāmo vayappatto gharāvāsaṃ vasanto
satthu santike dhammaṃ sutvā sotāpanno ahosi. So ekaṃ puttaṃ labhitvā gharāvāsaṃ
pahāya pabbajitvā vipassanāya kammaṭṭhānaṃ gahetvā araññe viharanto satthāraṃ



The Pali Atthakatha in Roman Character Volume 33 Page 27. http://84000.org/tipitaka/read/attha_page.php?book=33&page=27&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=597&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=597&pagebreak=1#p27


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]