ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 276.

Natthi tesaṃ piyāpiyanti tesaṃ khīṇāsavānaṃ katthaci lābhādike rūpādivisaye ca piyaṃ
vā apiyaṃ vā natthi, taṃnimittānaṃ kilesānaṃ sabbaso samucchinnattā.
      Idāni yāya bhāvanāya te evarūpā jātā, taṃ  dassetvā anupādisesāya
nibbānadhātuyā desanāya kūṭaṃ gaṇhanto "bhāvayitvānā"ti osānagāthamāha. Tattha
pappuyyāti pāpuṇitvā. Sesaṃ heṭṭhā vuttanayameva. Imā eva ca gāthā therassa
aññābyākaraṇāpi ahesuṃ.
                    Godattattheragāthāvaṇṇanā niṭṭhitā.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                   cuddasakanipātassa atthavaṇṇanā niṭṭhitā.
                       -------------------



The Pali Atthakatha in Roman Character Volume 33 Page 276. http://84000.org/tipitaka/read/attha_page.php?book=33&page=276&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=6336&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=6336&pagebreak=1#p276


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]